________________
द्वाविंश रथनेमीयाख्यमध्ययनम् ।
अरिष्टनेमिचरित्रम् ।
श्रीउत्तरा- जय, विसेसतो सा नयरी । ततो 'किमेस पलयकालसन्निहो संखोहो ? त्ति विगप्पंतस्स हरिणो निवेइतो आउहपालेहिं ध्ययनसूत्रे Kजहट्ठितो वइयरो। विम्हितो हरी। ततो मुणियकुमारसामत्थेण भणितो बलदेवो हरिणा-अस्सेरिसं बालस्स वि सामत्थं श्रीनेमिच- नेमिणो सो वडूतो रजं हरिस्सइ, तो पुणो बलं परिक्खिय रज्जरक्खणोवायं चिंतेमो । बलदेवेण भणियं-अलमेयाए
न्द्रीया संकहाए त्ति, 'जहचिंतियदिण्णफलो, एसो पणईण कप्परुक्खो छ । सो कह नरिंद! रजं, घेच्छइ कुमरो तुमाहिंतो?॥१॥' सुखबोधा- जेण पुवं केवलिनिद्दिट्ठो उप्पण्णो एस बावीसइमो नेमितित्थयरो, तुमं पुण भरहद्धसामी नवमवासुदेवो, ता एस ख्या लघु
भयवं अकयरज्जो परिचत्तसयलसावजजोगो पवजं काहिति । अणुदियह पि रजहरणसंकाए वारिजंतेणावि हरिणा वृत्तिः । उज्जाणमुवगतो भणितो नेमी-कुमार ! नियनियबलपरिक्खणनिमित्तं बाहुजुद्धेण जुज्झामो । नेमिणा भणियं-किमणेण
बुहजणणिंदणिज्जेण इयरजणबहुमएणं बाहुजुज्झववसाएणं ?, विउसजणपसंसणिजेणं वायाजुज्झेण जुज्झामो, अण्णं च ॥२७८॥
मए डहरएण तुज्झाभिभूयस्स महतो अयसो । हरिणा पलत्तं-केलीए जुझताण केरिसो अयसो ?। ततो पसारिया वामा बाहुलया नेमिणा-एयाए नामियाए विजितो मि त्ति । अवि य–'उवहासं खलु जम्हा, जुझं गोविंद! तेण बाहाए । वालियमित्ताए चिय, विजितो हं नत्थि संदेहो ॥१॥ अंदोलिया वि दूरं, नियसामत्थेण विण्हुणा बाहा । थेवं पि सा न चलिया, मणं व मयणस्स बाणेहिं ॥२॥” एवं च विनियत्तरजहरणसंकस्स दसारचक्कपरिवुडस्स हरिणो समइकंतो कोइ कालो । अन्नया संपत्तजोवणं विसयसुहनिप्पिवासं नेमि निएऊण भणितो समुद्दविजयाइणा दुसारचक्केण केसवो-तहा उवयरसु कुमारं जहा झत्ति पयट्टए विसएसु । तेण वि य भणियातो रुप्पिणि-सच्चभामापमुहातो | निययभारियाओ । ताहिं वि जहावसरं सपणयं भणितो एसो कुमारो-सव्वतिहुयणाइकंतं तुह रूवं, निरुवमसोहग्गाइगुणोववेयं निरामयं देह, सुरसुंदरीण वि उम्मायजणणं तारुण्णं, ता अणुरूवदारसंगहेण करेसु सफलं दुल्लहलंभ मणुय
OXXXXXXXXX63-6-0XE
॥२७८॥