________________
अरिष्टनेमिचरित्रम् ।
सणं । ततो हसिऊण भणियं नेमिनाहेण-मुद्धातो! असुइरूवाणं बहुदोसालयाणं तुच्छसुहनिबंधणाणं अथिरसंगमाणं रमणीणं संगेण न होइ सफलं नरत्तणं, अवि य एगंतसुद्धाए निकलंकाए निरुवमसुहाए सासयसंजोगाए सिद्धिवहूए चेवो|वजणेण तस्स सफलत्तं । जतो- "माणुसत्ताइसामग्गी, तुच्छभोगाण कारणे । कोडिं वराडियाए ब, हारिति अबुहा जणा ॥१॥" अहं सिद्धिनिमित्तमेव जइस्सं । साहितो ताहिं कुमाराभिप्पातो हरिणो । तओ तेण सयं चिय भणितो नेमी-कुमार ! उसभाइणो वि तित्थयरा काऊण दारसंगहं जणिऊण तणए पूरिऊण पणइजणमणोरहे पच्छिमवयम्मि पवइया तहा वि संपत्ता मोक्खं, तो एस परमत्थो-दारसंगहेण पूरेसु दसारचक्कस्स मणोरहे। ततो निबंध नाऊण भाविपरिणामं च वियाणंतेण पडिवन्नं हरिवयणं नेमिणा । कहियं च तं दसारचक्कस्स हरिणा । तेण वि संजायहरिसाइरेगेण भणितो हरी-वरेसु कुमाराणुरूवं रायकुमारियं । दिट्ठा गवसंतेण उग्गसेणरायदुहिया रायमई कन्नगा। |सा पुण धणवइजीवो अपराजियविमाणातो चविऊण य तत्थोववन्ना। ततो 'सा चेवाणुरूव' त्ति मन्गितो उग्गसेणो । तेण वि सहरिसेण 'मणोरहाइरित्तो एस अणुग्गहो' त्ति भणिऊण दिना । ततो कारावियं दोसु वि कुलेसु वद्धावणयं । अन्नदियहम्मि कारावितो वारेज्जमहूसवो । तओ निबत्तिएसु तयणुरूवेसु भत्तवत्थालंकाराईसु करणिज्जेसु परमाणदेण पत्तो वारिजियवासरो । जहाविहिं पउंखिया रायमई, कया सवालंकारसारा । कुमारो वि पसाहितो दिव. रमणीहिं समारूढो मत्तवारणं । समागया दसारा सह बलदेव-वासुदेवेहिं । समाहयाई तूराई, ऊसियं सियायवत्तं, | आऊरिया जमलसंखा, पगाइयाइं मंगलाई, जयजयावियं मागहेहिं । ततो थुबंतो नरदेवसंघेण अहिलसिजंतो सुरनररमणीहिं पेच्छिज्जतो सबलोएणं महाविच्छडेण पत्तो विवाहमंडवासन्नं । रायमई वि नेमिकुमारं दहण आणंदपरबसा संजाया । अवि य-का है ? किमेत्थ वट्टा ?, कत्थ व चिट्ठामि ? को इमो कालो ? । जिणदसणुत्थपहरिस-हरियमणा