________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु
द्वाविशं रथनेमीयाख्यमध्ययनम्। अरिष्टनेमिचरित्रम् ।
वृत्तिः ।
॥२७९॥
वेयइ न कि पि ॥१॥ एत्यंतरे कलुणरावे सोऊण जाणतेण वि नेमिनाहेण पुच्छितो सारही-भो! काण पुण मरणभीरुयाणं च एस कलुणो सहो ? । तेण कहियं-देव ! एए हरिणाइणो सत्ता तुज्झ वारेजयपरमाणंदे वावाइय लोगो भोयाविजिस्सइ । ततो तस्साऽऽहरणाणि पणामिऊण भणिया लोगा नेमिणा-'भो! भो! केरिसो परमाणंदो जम्मि निरवराहाण दीणाण भीयाण एयाण बहो कीरइ ?, ता किं इमिणा संसारपरिभमणहेउणा वारिजएणं ?' ति भणिऊण वालाविओ करी । सारहिणा वि भयवओ अहिप्पायं नाऊण मोइया ते सत्ता । नेमिं च वलंतं विरत्तचित्तं पेच्छिय अयंडवजपहारताडिय व मुच्छावसेण निवडिया धरणीए रायमई। ससंभमेण य सहीयणेण सित्ता सीयलजलेण, वीइता तालविंटेण, लद्धचेयणा पभणिउं पयत्ता-अहो! मे मूढया जमप्पाणमयाणिऊण अञ्चंतदुल्लभे भुवणनाहे अणुरायं कुणतीए लहुईकतो अप्पा, किं कयाइ कायकंठिया परममोत्तियहारसंग पावइ । गरुयाणुराएण य जिणमुद्दिसिउं विलवइ-'धी मे सुकुलुप्पत्ती, धी रूवं जोवणं च मे नाह !। धी मे कलाकुसलया, पडिवजिय जं तुमे चत्ता ॥१॥ नीहरइ जीवियं पिव, अंगाई व नाह ! मह विलिजति । फुडइ बहिययमेयं, सहसुज्झणदुक्खसंतवियं ॥२॥ हारो खारसरिच्छो, जल-चंदण-चंदिमा वि ताविति । तुह विरहे मह सामिय!, जलइ व समंततो भुवणं ॥३॥ किं संजाया चक्खू ? उइयं किं मज्झ असुहयं कम्मं ? । किं किं पि सुयं दिटुं, व विप्पियं ? जं ममं चयसि ॥४॥ दिहि पि देसु सामिय!, आलवणं पि हु करेसु खणमेकं । मा मे पेम्मपराए, भवाहि एगंतनिरवेक्खो ॥५॥ अहवा सिद्धिवहुक्कंठियस्स तुह अमरसुंदरीतो वि । न हरंति नाह ! हिययं, माणुसमेत्तेहि का गणणा? ॥६॥' एवं च महासोयभरोत्थया विलवंती 'पियसहितो! अलंघणिज्जो दिवपरिणामो, ता अवलंबेस धीरयं, अलमेत्थ विलविएणं, सत्तपहाणातो होंति रायधूयाओ' त्ति भणिऊण संठविया सा सहियणेण । भणियं च तीए—पियसहीतो! अजं चेव मे सुमिणए आगतो एरावणारूढो
॥२७९॥