________________
XXX
अरिष्टनेमिचरित्रम् ।
जाओ, इयरा वि तम्मित्तो। ततो चुओ धणो संखराया जातो, सा वि जसमई तस्सेव कंता । तत्थ संखो पडिवनमुणिधम्मो अरहंतवच्छल्लाइहेऊहिं निबद्धतित्थयरनामो उववन्नो अवराइयविमाणे । जसमई वि साहुधम्मपहावेण तत्थेवोववण्णा । ततो चविऊण धणो सोरियपुरे नयरे दसण्हं दसाराणं जेट्ठस्स समूहविजयस्स राइणो सिवादेवीए भारियाए कुच्छिसि चोदसमहासुमिणसूइतो कत्तियकिण्हबारसीए उववन्नो पुत्तत्ताए । उचियसमएण य सावणसुद्धपंचमीए पसूया सिवादेवी दारयं । दिसाकुमारिकयजायकम्मसुरासुरविहियजम्माभिसेयाणंतरं कयं राइणा वद्धावणयं । | दिट्ठो रिट्ठरयणमतो नेमी सुमिणे गब्भगए इमम्मि सिवाए त्ति 'अरिट्टनेमि' त्ति कयं पिउणा नाम । जातो अट्ठवरिसो। | एत्थंतरे य हरिणा कंसे विणिवाइए जीवजसावयणेण जायवाणमुवरि आसुरुत्तो जरासंधो महाराया। तयासंकाए
गया पच्छिमसमुदं ते जायवा। तत्थ केसवाराहियवेसमणकयाए सबकंचणमयाए बारसजोयणायामाए नवजोयणवित्थराए |बारवईए सुहेण चिट्ठति । कालेण य निहयजरासंधा राम-केसवा भरहद्धाहिवइणो राया जाया । अरिदुनेमी य भयवं जोवणमणुपत्तो विसयपरम्मुहो विसिट्ठकीलाहिं कीलंतो सबजायवपिओ हिंडइ जहिच्छाए । अन्नया समाणवय-वेसा-ssयारेहिं निवकुमारेहिं सह रमंतो गतो हरिणो आउहसालाए, दिवाई देवयाहिट्ठियाई अणेगाई आउहाई। ततो दिवं कालवढे गेण्हतो पाएसु निवडिऊण भणितो आउहपालेण-कुमार ! किमणेण सयंभुरमणबाहतरणविन्भमेण असक्काणुट्ठाणेणं?, न खलु महुमहणं वज्जिय सदेवमणुयासुरे वि लोए इमं आरोविउं कोइ सत्तो । ततो ईसिहसंतेण तमवगणिऊणं |आरोवियं लीलाए, अप्फालिया जीवा । तीए रवेण य कंपिया मेइणी, थरहरिउमारद्धा गिरिणो, उत्तट्ठहियया इतो ततो पलायंति जल-थल-खहचारिणो जंतुगणा । ततो अञ्चतविम्हियाणाऽऽरक्खियनराणं मोत्तूण कालवढं पुणरुत्तं वारंताण वि गहितो पंचयण्णो संखो, आऊरितो य कोउगेण । तस्स सद्देण बहिरियं सवं पि भुयणं, आकंपियं सदेवमणुयासुरं पि