SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ द्वाविंश -श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । रथनेमीयाख्यमध्ययनम् । अरिष्टनेमिचरित्रम् । | कुगइमूलं ॥१॥ तहा-गुरुमोह-कलह-निदा-परिहव-उवहास-रोस-मयहेऊ। मजं दोग्गइमूलं, हिरि-सिरि-मइ-धम्मनासकरं ॥२॥ अवि य-मजे महुम्मि मंसे य, नवणीयम्मि चउत्थए । उप्पज्जति असंखा, तवण्णा तत्थ जंतुणो ॥३॥ तहा-सपरोवघायजणया, इहेव तह नरयतिरियगइमूलं । दुहमारणसयहेऊ, पारद्धी वेरवुट्टिकरा ॥४॥" इमं च सोऊण संविग्गेहिं तेहिं भणियं-भयवं ! देहि अम्ह अप्पणयं धम्मं गिहत्थावत्थोचियं । तेणावि 'सो धम्मो जत्थ दया, दसट्ठदोसा न जस्स सो देवो। सो हु गुरू जो णाणी, आरंभपरिग्गहोवरतो॥१॥' इच्चाइ सवित्थरं कहिऊण दिन्नो सम्मत्तमूलो |य सावयधम्मो । परितुट्ठाई ताई अणुसासियाई मुणिणा, जहा-"तत्थ घसेज्जा सडो, जईहिं सह जत्थ होइ संजोगो । जत्थ य चेइयभवणं, अन्ने वि य जत्थ साहम्मी ॥१॥ देवगुरूण तिसंझ, करेज तह परमवंदणं विहिणा । तह पुष्फवत्थमाईहिं पूयणं सबकालं पि ॥२॥ अन्नं च-अप्पुबनाणगहणं, पञ्चक्खाणं सुधम्मसवणं च । कुजा सइ जहसात्त, तवसज्झायाई जोगं च ॥३॥ अन्नं च-भोयणसमए सयणे, विबोहणे पसवणे भए वसणे । पंचनमोकार खलु, सुमरेज्जा सबकजेसु ॥४॥" एवमाइधम्मे थिरीकाऊण ताई आपुच्छिऊण य गतो अहाविहारं साहू । ताई वि कुणंति साहूवइट्ठमणुट्ठाणं, बद्धं च तेहिं तवस्सिवच्छल्लपच्चयं सुहाणुबंधि महंतं पुन्नं । अवि य-"वेयावच्चं कीरइ, समणाण सुविहियाण जं किंचि । पारंपरेण जायइ, मोक्खसुहपसाहगं तं पि ॥१॥" पडिवन्नो य तेहिं कालेण जइधम्मो । कालं काऊण सोहम्मे सामाणितो जातो धणो, इयरा वि जातो तस्सेव मित्तो । तत्थ दिवं सुरसुहमणुभविउं चुतो संतो धणो उववन्नो वेयढे सूरतेयराइणो पुत्तो चित्तगइनामा विजाहरराया। धणवई वि सररायकन्नगा होऊण जाया तस्सेव भारिया रयणवई नाम । आसेवियमुणिधम्मो माहिंदे धणो सामाणितो, इयरा य तम्मित्तो जातो। ततो चुतो धणो अवराजितो नाम राया जातो, सा वि पिइमई तस्स पत्ती । काऊण समणधम्मं गयाई आरणके कप्पे । धणो सामाणितो XXXOXOXOXOXOXOXox ॥२७७॥ ॥२७७॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy