SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ अरिष्टनेमिचरित्रम् । अह ऊसिएण छत्तेण, चामराहि य सोहिओ। दसारचक्केण य सो, सबओ परिवारिओ॥११॥ चउरंगिणीए सेणाए, रइयाए जहक्कम । तुडियाण सन्निणाएणं, दिवेणं गयणं फुसे ॥१२॥ एयारिसीए इड्डीए, जुईए उत्तिमाए य । नियगाओ भवणाओ, निजाओ वण्हिपुंगवो ॥१३॥ अह सो तत्थ निजतो, दिस्स पाणे भयदुए। वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्खिए ॥१४॥ जीवियंतं तु संपत्ते, मंसहा भक्खियबए। पासित्ता से महापण्णे, सारहिं इणमनवी ॥१५॥ कस्स अट्टा इमे पाणा, एए सबे सुहेसिणो । वाडेहिं पंजरेहिं च, सन्निरुद्धा य अच्छहिं? ॥१६॥ __ व्याख्या-सुगममेव । नवरम्-राजलक्षणानि चक्रस्वस्तिकादीनि । पुनः सौर्यपुराभिधानं च सूत्रे समद्रविजय-वसुदेवयोरेकत्रावस्थितिदर्शनार्थम् । 'समुद्रविजयसूनुः अरिष्टनेमिरिति च श्रुते अनेन भगवता कस्मिन् भवे तीर्थकरनामकर्म निबद्धम् ? इति विनेयकौतुकापनोदाय तच्चरितं लेशतो लिख्यते एगम्मि सनिवेसे गामाहिवस्स सुतो आसि धणनामो कुलपुत्तओ। माउलदुहिया धणवई तस्स भारिया । अन्नया ताई गिम्हयाले मज्झण्हे गयाइं पओयणवसेणमरन्नं । दिट्ठो य तत्थ पंथपरिब्भट्ठो तण्हाछहापरिस्समाइरेगेण निमीलियलोयणो किच्छपाणो भूमितलमइगतो किससरीरो एगो मुणी । तं च द₹ण 'अहो! महातवस्सी एस कोइ इममवत्थं पत्तो' त्ति संजायभत्तिकरुणेहिं सित्तो जलेण, वीइतो चेलंचलेण, संवाहियाणि य धणेण अंगाई । जातो समासत्थो नीतो सग्गामं, पडियरिओ य पच्छाऽऽहाराईहिं । मुणिणा वि दिन्नो उचिओवएसो, जहा-इह दुहपउरे संसारे परलोगहियं अवस्सं जाणएण कायवं, ता तुम्हे वि ताव मंस-मज्ज-पारद्धिमाईणं करेह निवित्तिं जइ सकेह पालेउ, जतो बहुदोसाणि एयाणि, तहाहि-"पचिंदियवहभूयं, मंसं दुग्गंधमसुइ बीभत्थं । रक्खपरितुलियभक्खग-मामयजणयं उ०अ०४७
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy