________________
अथ द्वाविंशं रथनेमीयाख्यमध्ययनम् ।
द्वाविंश
2000000000
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
रथनेमीयाख्यमध्ययनम्।
अरिष्टनेमिचरित्रम् ।
॥२७६॥
व्याख्यातमेकविंशमध्ययनम् , अधुना रथनेमीयं द्वाविंशमारभ्यते । अस्य चायमभिसम्बन्ध:-'अनन्तराध्ययने विविक्तचर्या उक्ता, सा च चरणे धृतिमतैव शक्यते कर्तुम् , अतश्चरणे कथञ्चिदुत्पन्नविश्रोतसिकेनाऽपि धृतिराधेया रथनेमिवत्' इत्यनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम्सोरियपुरम्मि नयरे, आसि राया महिड्डिए। वसुदेवे त्ति नामेणं, रायलक्खणसंजुए ॥१॥ तस्स भजा दुवे आसि, रोहिणी देवकी तहा। तासिं दोण्हं पि दो पुत्ता, इहा राम-केसवा ॥२॥ सोरियपुरम्मि नयरे, राया आसि महिहिए । समुद्दविजए नामं, रायलक्खणसंजुए ॥३॥ तस्स भजा सिवा नाम, तीसे पुत्ते महायसे । भगवं अरिहनेमि त्ति, लोगनाहे दमीसरे ॥४॥ सोरिट्टनेमिनामो उ, लक्खणस्सरसंजुओ। असहस्सलक्खणधरो, गोयमो कालगच्छवी ॥५॥ वजरिसहसंघयणो, समचउरंसो झसोदरो। तस्स राईमई कण्णं, भज्ज जायइ केसवो ॥६॥ अह सा रायवरकण्णा, सुसीला चारुपेहिणी। सवलक्खणसंपुन्ना, विजुसोआमणिप्पहा ॥७॥ अहाह जणओ तीसे, वासुदेवं महिड्डियं । इहागच्छउ कमारो, जा से कण्णं दलामि ॥८॥ सबोसहीहिं पहविओ, कयकोउयमंगलो। दिवजुयलपरिहिओ, आहरणेहिं विभूसिओ ॥९॥ मत्तं च गंधहत्थि, वासुदेवस्स जेट्टगं । आरूढो सोहए अहियं, सिरे चूडामणी जहा ॥१०॥
॥२७६॥