________________
श्रीआत्मवल्लभग्रन्थाङ्कः-१२.
ॐ नमः प्रवचनाय । न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीन्द्रपट्टालङ्कारश्रीमद्विजयवल्लभसूरिपादपङ्ग्रेभ्यो नमः ।
पूर्वोद्धृतजिनभाषितश्रुतस्थविरसन्दृब्धानिश्रीमन्नेमिचन्द्रसूरिविहितसुखबोधाऽऽख्यवृत्तियुतानि
श्रीउत्तराध्ययनानि ।
KeXKOKKAROKEKO-KO-KO-KO-XX
प्रणम्य विघ्नसङ्घात-घातिनस्तीर्थनायकान् । सिद्धांश्च सर्वसाधूंश्च, स्तुत्वा च श्रुतदेवताम् ॥ १॥ आत्मस्मृतये वक्ष्ये, जडमतिसङ्केपरुचिहितार्थं च । एकैकार्थनिबद्धां, वृत्तिं सूत्रस्य सुखबोधाम् ॥२॥ बह्वाद् वृद्धकृताद् , गम्भीराद् विवरणात् समुद्धृत्य । अध्ययनानामुत्तर-पूर्वाणामेकपाठगताम् ॥ ३ ॥ [त्रिभिर्विशेषकम् ] अर्थान्तराणि पाठान्तराणि सूत्रे च वृद्धटीकातः। बोद्धव्यानि यतोऽयं, प्रारम्भो गमनिकामात्रम् ॥ ४॥ तानि च षट्त्रिंशद् भवन्ति । तत्र विनयमूलत्वाद् धर्मस्य प्रथमं विनयाध्ययनम् , तस्य चेदमादिसूत्रम्संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । विणयं पाउकरिस्सामि, आणुपुत्विं सुणेह मे ॥१॥ - व्याख्या-'संयोगात्' सम्बन्धाद् बाह्याभ्यन्तरभेदभिन्नात् , तत्र मात्रादिविषयाद् बाह्यात् कषायादिविषयाच्चान्तरात्, विविधैः प्रकारैः-ज्ञानभावनादिभिः प्रकर्षेण मुक्तः-त्यको विप्रमुक्तस्तस्य, "अन्योऽन्यं भवचक्रे, जाताः सर्वेऽप्यनन्तशो