________________
एकादशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
. न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥१६७॥
अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पियस्सावि मित्तस्स, रहे भासइ पावगं ॥ ८॥ पइण्णवाई दुहिले, थद्धे लुद्धे अनिग्गहे । असंविभागी अचियत्ते, अविणीए त्ति वुच्चइ ॥ ९॥x बहुश्रुतअह पन्नरसहिं ठाणेहिं, सुविणीए त्ति वुच्चइ । नीयावित्ती अचवले, अमाई अकुऊहले ॥१०॥ पूजाख्यअप्पं च अहिक्खिवइ, पबंधं च ण कुवइ । मित्तिजमाणो भजति, सुयं लडुं न मजइ ॥११॥ मध्ययनम्। न य पावपरिक्खेवी, न य मित्तेसु कुप्पइ। अप्पियस्सावि मित्तस्स, रहे कल्लाण भासइ ॥१२॥
सविपक्षकलहडमरवजए, बुद्धे य अभिआइए । हिरिमं पडिसंलीणो, सुविणीए त्ति वुच्चइ ॥१३॥
बहुश्रुत___ 'अथेति प्राग्वत् । चतुर्दशसु स्थानेषु, सूत्रे तु सप्तम्यर्थे तृतीया, 'वर्तमानः' तिष्ठन् 'तुः' पूरणे, 'संयतः' तपस्वी
खरूपम् । अविनीत उच्यते । 'स तु' इत्यविनीतः पुनः किम् ? इत्याह-निर्वाणं' मोक्षं चशब्दादिहैव ज्ञानादींश्च 'न गच्छति' न प्राप्नोति ॥ कानि पुनश्चतुर्दशस्थानानि ? इत्याह-अभीक्ष्णं 'क्रोधी' क्रोधनो भवति । 'प्रबन्धं च' प्रकृतत्वात् कोपस्यैवाविच्छेदात्मकं "पकुवई"त्ति प्रकुरुते, प्रकुपितः सन् मृदुवचनादिभिरपि नोपशाम्यति । तथा "मित्तिज्जमाणो" त्ति 'मित्रीयमाणोऽपि' मित्रं ममायमस्त्वितीष्यमाणोऽपि अपेलृप्तस्य दर्शनात् 'वमति' त्यजति, प्रस्तावाद् मैत्री, किमुक्तं भवति?-यदि कश्चिद्धार्मिकतया वक्ति-यथा त्वं न वेत्सीत्यहं तव पात्रं लेपयामि, ततोऽसौ प्रत्युपकारभीरुतया प्रतिवक्ति-ममालमेतेन, कृतमपि कृतघ्नतया वा न मन्यत इति वमैतीत्युच्यते । तथा "सुयं" ति अपेर्गम्यमानत्वात् , 'श्रुतमपि' आगममपि लब्ध्वा माद्यति दर्प याति-गवं विदधाति, कोऽर्थः-श्रुतं हि मदापहारहेतुकम , स तु तेन प्यति । तथा 'अपिः' सम्भावनायां ॥१६७॥ सम्भाव्यत एतत् यथाऽसौ पापैः-कथञ्चित् समित्यादिषु स्खलितलक्षणैः परिक्षिपति-तिरस्कुरुत इत्येवंशीलः पापेपरिक्षेपी आचार्यादीनामिति गम्यते । तथा 'अपिः' भिन्नक्रमः, ततः 'मित्रेभ्योऽपि' सुहृद्भ्योऽपि आस्तामन्येभ्यः 'कुप्यति' क्रुध्यति,
XOXOXOXOXOXOXOXOXOXOXOXO