________________
नवर्म
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१४१॥
|निमा वट्टइ।सो एवं चिंततो पसुत्तो।पभायाए रयणीए सुमिणगं पासइ-मंदरोबर सेचं नागरार्थ, तं च अत्ताणं आरूढं । नंदिघोसतूरेण पडिबोहिओ निरामओ हद्वतुट्ठो चिंतेइ-अहो! पहाणो सुमिणो दिष्ठो ति । पुणो चिंतेइ-कहं मया नमिप्रवएवंगुणजाइओ पवओ दिट्ठपुरो ? त्ति चिंतयंतेण जाई संभरिया-पुवं माणुसभवे सामन्नं काऊण पुष्फुत्तरे बिमाणे ज्याऽऽख्यउववन्नो आसि, तत्थ देवत्ते मंदरो जिणमहिमाइसु आगएण दिट्ठपुवो त्ति संबुद्धो पवइओ। बहुयाण सहयं सोचा, मध्ययनम् । एगस्स य असहयं । वलयाण नमीराया, निक्खंतो मिहिलाहिवो ॥१॥ नग्गइचरिवं पुण
नम्गति___ अत्थि इहेव भारहे वासे गंधारजणवए पंडवद्धणं नाम नयरं । तम्मि सीहरहो नाम राया। तस्सऽन्नया उत्तराव-15
चरित्रम्। हाओ दो तुरंगमा उबायपेण समागया । तेसिं परिवाहणनिमित्तं आरूढो एगम्मि राया। बीए रायपुत्तो। तओ सबबलेण
नीहरिओ नयराओ पत्तो वाहियालिं । आढत्तो राया वाहि। सो य विवरीयसिक्खो जाव राया कइ ताव दढयरं X वह । कडमाणस्स य जवेण धावमाणो गओ बारस जोयणाई, पविट्ठो महाडई। निविनण य मुक्का बग्गा । ठिओ X | तेसु चेव पएसु । 'तुरंगमो विवरीयसिक्खो' त्ति नायं राइणा। अवयरिओ तुरंगमाओ। एगम्मि पायबेतं बंधिऊण लग्गो परिभमिउं । कया फलेहिं पाणवित्ती । आरूढो य रयणिवासनिमित्तं एगम्मि गिरिसिहरे, जाव पेच्छाइ तत्थ सत्तभूमियं पासायं, पविट्ठो तम्मि, दिट्ठा नवजोवणरूपलावन्ना जुवई। तीए य ससंभमं उढेऊण दिन्नमासणं राइणो । मिसन्नो राया ।
॥१४१॥ | जाओ परोप्परं दढाणुराओ। पुच्छिया य राइणा-भद्दे ! कासि तुम? किंवा एगागिणी रने चिट्ठसि ? । भणियं तीए धीरत्तणमवलंबिऊणं-इत्थ भवणे वेइयाए विवाहेहि मं, पच्छा सवित्थर नियवइयरं साहिस्सामि । पहिट्ठमणो य पविठ्ठो तम्मि भवणे राया। पेच्छइ तत्थ जिणभवणं । तस्सऽग्गओ वेई पूइऊण पणमिऊण य जिणं कओ गंधवविवाहो ।