________________
नग्गतिचरित्रम् ।
पसुत्ताई वासभवणे । वोलीणा रयणी । पभाए कयं दोहिं वि जिणवंदणं । उवविट्ठो राया सीहासणे । सा वि निविट्ठा | अद्धासणे । भणियं च तीए-निसुणेसु पिययम! मे वइयरं । __ अत्थि इहेव भारहे वासे खिइपइद्वियं नाम नयरं । तत्थ जियसत्तू राया । अनया पारंभिया चित्तसभा राइणा। समप्पिया चित्तयरसेणीए समभागेहिं । चित्तंति चित्तयरा अणेगे। एगो य चित्तंगओ नाम वुडचित्तयरो चित्तेइ । अइक्कतो बहुओ कालो । तस्स य जोवणत्था कणयमंजरी नाम धूया भत्तमाणेइ । अन्नया पत्थिया गहियभोयणा पिउसमी, जावागच्छइ जणसंकुले रायपहे ताव एइ जवविमुक्केण आसेण एगो आसवारो । सा भीया पलाणा। पच्छा तम्मि वोलिए पिउसगासमागया। चित्तंगओ भत्तमागयं दद्रूण सरीरचिंतं गओ। कणयमंजरीए तत्थ कोट्टिमसले कोउगेण वन्नएहिं लिहियं जहासरूवं सिहिपिच्छं । एत्यंतरे जियसत्तू राया चित्तसभमागओ । चित्तमवलोयंतेण दिलु कोट्टिमसले * सिहिपिच्छं, 'सुंदरं ति काउं गहणनिमित्तं करो वाहिओ, भग्गाओ नहसुत्तीओ, विलक्खो दिसाओ पलोएइ । कणयमजरीए हासपुवयं भणियं-तिहिं पाएहिं आसंदओ न ठाइ त्ति चउत्थं मुक्खपुरिसं मग्गंतीए अज्ज तुमं चउत्थो पाओ लद्धो। राइणा भणियं-कहं ? साहेसु परमत्थं । तीए हसिऊण भणियं-अहं जणयस्स भत्तमाणेमि जाव रायमग्गे एगो पुरिसो आसं अइवेगेण वाहेइ, न से थोवा वि घिणा अस्थि, जओ रायमग्गेण वुडो बालो इत्थी अन्नो को बि असमत्थो वञ्चइ सो पिल्लिज्जइ, ता एगो आसवाहो महामुक्खो आसंदयस्स पाओ। बीओ पाओ राया, जेण चित्तयराणं सभा समभागेहिं विरिका, एक्केके कुडुंबे बहुया चित्तयरा, मम पिया एगं अपुत्तो बीयं बुडो तइयं दुग्गओ एवंविहस्स वि समो भागो कओ। तइओ पाओ एस मम पिया, जेण एएण चित्तसमं चित्तंतेण पुश्वविडत्तं खइयं, संपयं जं वा तं वा आहारमाणेमि तम्मि आगए सरीरचिंताए गच्छइ, सो सीयलो केरिसो होइ ? । राया भणइ-कहमहं चउत्थो पाओ ? ।