SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघु वृत्तिः । ॥१४२॥ इयरीए भणियं-सबो वि ताव जाणइ कुओ एत्थ ताव सिहीणमागमो? कह वि आणीयं होजा तो वि ताव दिट्ठीए नवमं निरक्खिज्जा। राइणा भणियं-सच्चं मुक्खो अहं चउत्थो पाओ आसंदयस्स । राया तीए वयणविन्नासं सोऊण देहलावण्णं च नमिप्रवपिच्छिऊणाऽणुरत्तो । कणयमंजरी वि जणयं मुंजावित्ता गया सगिह । सुगुत्ताभिहाणमंतिमुहेण मग्गिओ चित्तंगओज्याऽऽख्यकणयमंजरी राइणा। तेण भणियं-अम्हे दरिद्दिणो, कहं विवाहमंगलं रन्नो य पूर्य करेमो ? । कहियमेयं राइणो। मध्ययनम् । तेणावि धणधन्नहिरन्नाईण भरावियं चित्तंगयस्स भवणं । पसत्थे तिहिमुहुत्ते महाविभूईए विवाहिया कणयमंजरी। विइन्नो नग्गतितीए पासाओ महंतो दासीवग्गो य । तस्स य राइणो अणेगाओ महादेवीओ, एगेगा वारएण रयणीए राइणो वासभवणे चरित्रम् । आगच्छइ । तम्मि य दियहे कणयमंजरी आणत्ता । गया अलंकियविभूसिया मयणियाए दासचेडीए समं । उवविट्ठा आसणे। इत्थंतरे आगओ राया। कयमब्भुट्ठाणाइयं विणयकम्मं । निसन्नो सेज्जाए राया। इओ य पुवमेव कणयमंजरीए मयणिया भणिया आसि-राइणो निवन्नस्स अहं तए अक्खाणयं पुच्छेयवा जहा राया सुणेइ। अओ मयणियाए एत्थावसरे भणियं-सामिणि ! जाव राया पवडुइ ताव कहेहि किंचि अक्खाणयं । इयरीए भणियं-मयणिए! ताव राया निदाए सुवउ तओ कहिस्सं । राइणा चिंतियं-केरिसं पुण इमा अक्खाणयं कहेइ ? अहं पि सुणेमि त्ति अलियपसुत्तं कयं । मयणियाए भणियं-सामिणि ! पसुत्तो राया, कहेसु अक्खाणयं । इयरीए भणियं-सुणसु, वसंतपुरं नयरं । वरुणो सेट्ठी । तेण एगखंडपाहाणमया देउलिया काराविया हत्थप्पमाणा । तीए चउहत्थो देवयाविसेसो कओ। मयणियाए भणियं-सामिणि! कहं एगहत्थप्पमाणाए देउलियाए चउहत्थो देवो माउ ? ति । इयरीए भणियं-निद्दाइया ॥१४२॥ संपयं, कलं कहिस्सं । 'एवं होउ' त्ति भणिऊण निग्गया मयणिया गया सगिह। राइणो कोउहल्लं जायं-किमेयमेरिसं ? ति, निवन्ना य एसा। जाव बीयदिणे वि तीए चेव वारओ आणत्तो। जाव तहेव मयणियाए भणिया-सामिणि !
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy