________________
तं अद्धकहियं कहाणयं साहेसु । इयरीए भणियं —हले ! सो देवो चउभुओ न उण सरीरस्स तं पमाणं, एत्तियं चैव अक्खाणयं । मयणियाए भणियं - अन्नं कहेसु । कणयमंजरीए भणियं —हले ! अत्थि महंता अडवी, तीए वित्थरिय - साहपसाहो महंतो रत्तासोयपायवो, तरस य छाया नत्थि । मयणियाए भणियं — कहमेरिसस्स वि तरुवरस्स छाया नत्थि ? । तीए भणियं— कल्लं कहिस्सं, संपइ निद्दापरवसा । तइयदिणे वि कोउगेण सा चैव समाणत्ता, तद्देव मयणियाए पुट्ठा। कहियं — तस्स पायवस्स अहोच्छाया न उण उवरिच्छाया । अन्नं च पुट्ठा कहेइ —
I
एगम्मि सन्निवेसे एगो मयहरो, तस्स महंतो करहो, सो य सच्छंं चरइ । अन्नया तेण चरंतेण पत्तपुप्फफलसमिद्धो एगो बलपायवो दिट्ठो । तस्स य सम्मुहं गीवं पसारेइ न य पावइ, तस्स कज्जे सो सुइरं परितप्पइ । तओ सुहुअरं चउद्दिसिं कंधरं पसारेइ । जाहे कह वि न पावेइ ताहे तस्स रोसो आगओ । तेण तस्सोवरिं मुत्तं पुरीसं च वोसिरियं । मयणियाए भणियं — कहं मुत्तपुरीसं वोसिरइ तस्सोवरिं जं वयणेणं पि पावेउं न तरइ ? | इयरीए भणियं – कलं साहिस्सं । तद्देव य कहियं बीयदिवसे, जहा — सो बब्बूलपायवो अंधकूवखड्डामज्झे तेण खाइडं न तरइ । एवं कणयमंजरीए सो राया को हलभूएहिं एरिसक्खाणएहिं छम्मासे जाव विमोहिओ । पच्छा तीए उवरि अईव साणुराओ जाओ । तीए चैव समं एगंतरइपसत्तो गमेइ कालं । नवरं सवक्कीओ तीए उवरि पउट्ठाओ छिद्दाणि मग्गंति, संलवंति य - - अहो ! एयाए राया वसीकरणेण वसीकओ जेण उत्तमकुलप्पसूयाओ वि देवीओ परिचत्ताओ, इमीए सिप्पियदुहियाए अणुरत्तो न वियारेइ गुणदोसे, नावेक्खइ रज्जकज्जाई, न गणेइ दवं विणासिज्जंतं इमीए | मायावित्तहिं । इओ य कणयमंजरी नियपासा ओवरए मज्झण्हवेलाए पविसिऊण दिणे दिणे एगागिणी वत्थाभर - णाणि रायसंतियाई मुयइ, ताइं पिइसंतियाइं चीवराई तउय-सीसया - ऽलंकारं च गेण्हइ, अप्पणो जीवं च संबोद्देइ
XCXCXXXXXXXX
नग्गतिचरित्रम् ।