________________
नवमं
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया | सुखबोधा- ख्या लघुवृत्तिः । ॥१४३॥
मा जीव ! करेसु इड्डिगारवं, मा वञ्चसु मयं, मा विसुमरेसु अप्पयं, रनो संतिया इमा रिद्धी, तुज्झ संतियाई एयाई डंडिखंडाइं इमं चाहरणं, ता उवसंतमणो भव, जेण सुइरं इमीए सिरीए आभागीभवसि, अमहा राया कंधराए घेत्तूण X नमिप्रनीणेही । इमं च चिट्ठियं पइदिणमुवलक्खेऊण सवत्तीहिं राया भणिओ-जइ वि तुमं अम्हाण उपरि निन्नेहो तहा ज्याऽऽख्यवि अम्हे तुम्ह अकुसलं रक्खेमो, जओ भत्तारदेवयाओ हवंति नारीओ, जा तुह एसा हिययदइया सा किं पि|
मध्ययनम्। कम्मणं खुद्दमंतं वा साहेइ, इमं पि अणत्थं न याणेसि एईए वसीकओ। राइणा भणियं-कहं ?। ताहिं भणियंएसा मज्झण्हे उवरयगया दारं पिहिऊण किं पि मुणमुणंती चिट्ठइ दिणे दिणे किंचि वेलं, जइ न पत्तियसि ता निरूवेहि |
नग्गतिकेणइ अत्तवग्गेण । इमं सोऊण राया सयमेव गओ उवरगपविट्ठाए कणयमंजरीए निरूवणत्थं । दारदेसट्ठिएण दिढे तं
चरित्रम्। पुत्ववन्नियं चिट्ठियं। सुयं च अत्तणो अणुसासणं। परितुट्ठो य चित्तेण-अहो! इमीए बुद्धिकोसल्लं, अहो ! गवपरिच्चाओ, अहो! विवेओ, ता सबहा सयलगुणनिहाणमेसा, मच्छरिणीओ य एयाओ सवत्तित्तणओ जाओ गुणं पि दोसं पेच्छति । सुट्टेण य रना सबरजसामिणी कया । पट्टो य बद्धो । एवं वच्चइ कालो । अग्नया विमलचंदाऽऽयरियसमीवे राइणा कणयमंजरीए य पडिवनो सावगधम्मो । कालेण य कणयमंजरी देवीहोउं चुया समाणा उप्पन्ना वेयडे पथए तोरणउरे णयरे दसत्तिविजाहरराइणो दुहिया । कयं नाम 'कणयमाले'त्ति । कमेण पत्ता नवजोवणं । अन्नया रूवखित्तहियएणावहरिया वासवाभिहाणेण खयरेण । इमम्मि पञ्चए पासायं विउविऊण ठविया । रइया इमा वेइयाकिलेत्थ विवाहेमि । एत्थंतरे कणयमालाए जेट्ठभाया कणयतेओ समागओ। ते दो वि रोसानलपजलिया जुज्झंता ॥१४३॥ परोप्परधाएहिं मचमुवगया। कणयमाला वि भाइसोगेण सुबहयं अकंदिऊण विमणदुम्मणा इमम्मि पासाए चिट्ठइ । अन्नया आगओ एत्थ वाणमंतरो नाम एगो सुरो । तेण सा भणिया ससिणेहं-वच्छे ! मज्झ तुमं दुहिया । जावेत्तियं
XOXOXOXOXOXO