________________
नम्गतिचरित्रम् ।
जंपइ सो सुरो ताव दढसत्तिविजाहरो पुत्त-दुहियाअन्नेसणत्थमागओ । वंतरेण मायाए कणयमाला अन्नारिसरुवा कया। पुत्त-दुहिया-वासवसरीराई मयगरूवाइं धरणीए निवडियाइं दंसियाई। ताई दह्ण चिंतियं दढसत्तिणा-इमो मम तणओ वासवेण विणासिओ, वासवो वि कणयतेएण, वावाइजमाणेण य वासवेण कणयमाला विणासिया, ता*
धिरत्थु संसारस्स बहुदुक्खपउरस्स, 'को सयन्नो एयम्मि रई करेति ? त्ति वेरग्गमुवगओ पवज्जमब्भुवगओ । वंतरेण alय उवसंहरिया माया । वंदिओ कणयमालाए सुरेण य । साहुणा भणियं-किमेरिसं ?। साहिओ य कणयमालाए |भाइवत्तंतो। साहणा भणियं-मए तिन्नि य मयगसरीराइं दिट्ठाई। सुरेण भणियं-मए माया कया। किमत्थं ? । सुरेण भणियं-सुणसु कारणं ।
खिइपइट्रिए नयरे आसि जियसत्तू नाम राया । तेण चित्तंगयस्स चित्तयरस्स दुहिया परिणीया कणयमंजरी नाम । सा वि साविया जाया । सो वि चित्तंगओ तीए पंचनमोक्कारेण निजामिओ मरिऊण वंतरो नाम सुरो जाओ, सो य अहं ति । अन्नया इहमागओ, जावेसा कणयमाला सोयविहुरा दिट्ठा । जाओ इमीए उवरि अईवसिणेहो, चिंतियं च-किमेसा मे पुषभविओ बंधुविसेसो आसि ? त्ति ओहीपउत्तो । नायं-कणयमंजरी मम दुहिया एस त्ति मरिऊण खयरदुहिया जाया। एत्यंतरे तुममागओ । मया चिंतियं-एसा पिउणा सह गमिस्सइ त्ति विरहभीरुणा अन्नारिसा कया तुम्ह मोहणत्थं, मयगं च दंसियं एईए देहं । पवन्नो य तुमं पवजं ति । तओ 'अहो! मए एस महाणुभागो एवं वंचिउ' त्ति जाओ हं सखेओ, ता खमियचं तुमए दुच्चिट्ठियमिमं । साहू वि 'धम्मपडिवत्तिहेउत्तणेण उवयारी तुम' ति जंपिऊण उप्पइओ विहरइ जहासमाहियं । कणयमालाए वि सुरसाहियवुत्ततं चिंतयंतीए जायं जाईसरणं, नाओ पुत्वभवो-जहा हं सा कणयमंजरि त्ति, एसो य मम पिया सुरो जाओ । तओ संजायदढसिणेहाए भणिओ
XXXXXXXXXXXX