SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ धम्मो । धम्मकहावसाणे भणियं-महाराय ! असारा रजसिरी, विवागदारुणं विसयसुहं, अइदुक्खपउरेसु विरुद्धपाव नमियारीणं नियमेण नरएसु निवासो हवइ, तो एवंठिए नियत्तसु इमाओ संगामाओ, अन्नं च केरिसो जेट्ठभाउणा सह या चरित्रमा संगामो? । नमिणा भणियं-कहं मम एसो जेट्ठभाया। साहिओ जहडिओ अजाए निययवुत्तो सपञ्चओ, तहा वि माणेण न उवरमइ । तओ अजा खडकियाए नयरं पविट्ठा, गया रायगेहं । पविसमाणी सन्नाया परियणेणं । चंदजसराइणा वंदिया। दिन्नं परममासणं । उवविट्ठो राया धरणीयले । निसुयं अंतेउरियाजणेण, पगलंतअंसुधारानयणो निवडिओ चलणेसु आगंतूण सो वि अजाए । उवविट्ठो धरणीए । भणियं चंदजसेण-अजे! किमेयं अइदुद्धरं वयगणं? । साहिओ अजाए निययवुत्तंतो। चंदजसेण भणियं-कत्थ सो संपयं सहोयरो? त्ति। अज्जाए भणियंजेण तुमं रोहिओ सि । तओ हरिसभरुभंतहियओ नीहरिओ नयराओ। नमी वि सहोयरमागच्छमाणं दह्ण पडियागओ सम्मुहं निवडिओ चलणेसु जेट्ठभाउणो, महापमोएण पवेसिओ नयरं । अहिसित्तो चंदजसेण नमी रजधुराए | 'सयलअवंतीजणवयस्स सामि' त्ति । चंदजसो वि समणत्तणं पडिवजिऊण जहासुहं विहरइ त्ति । इओ य नमिराया अइचंडसासणो दोण्हं पि विसयाणं सामित्तं नएण पालेइ । वोलीणो बहुओ कालो । अन्नया य नमिराइणो सरीरे छम्मासे जाव दापो जाओ। विजेहिं पच्चक्खाओ । आलेवनिमित्तं च देवीओ वलयालंकियबाहाओ घसंति चंदणं । वलयसद्दझणझणारावेण आपूरिजइ भवणं । राया भणइ-कन्नाघाओ मे होइ । देवीहिं एकेकेण अवणंतीहिं सवाणि वलयाणि अवणीयाणि । एकेक ठियं । राया पुच्छइ-किं वलयाणि न खलहलेंति । साहियं-जहाऽवणीयाणि । सो तेण दुक्खण अब्भाहओ परलोगाभिमुहो चिंतेइ-बहुयाण दोसो न एगस्स । उक्तञ्च-"यथा यथा महत्तत्रं, परिकरश्च यथा यथा । तथा तथा महहुःखं, सुखं न च तथा तथा ॥ १॥" ता जइ एयाओ रोगाओ मुच्चामि तो पन्चयामि । तया कत्तियपु
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy