SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥ १३४ ॥ जुआ, पसत्थलट्ठी मुणेयवा ॥ ६ ॥ " तओ तेण भणियं— जो एयं दंडं गिहिस्सइ सो राया होहित्ति, किंतु पडिच्छियवं तओ जाव अन्नाणि चत्तारि अंगुलाई बढइ ताहे जोगु त्ति । तं तेणं मायंगचेडएणं सुयं, एक्केण य घिनाइएण । ताहे सो धिजाइओ अप्पसागारियं तस्स चउरंगुलं खणिऊणं छिंदेइ । तेण चेडगेण दिट्ठो । सो उद्दालिओ । सो तेण धिंज्जाइएण कारणियं नीओ । भणइ - देहि दंडगं । सो भणइ – मम मसाणे एस वड्डिओ, अओ न देमि । धिज्वाइओ भइ - अन्नं गिन्ह | सो नेच्छइ, भणइ य- एएण मम कज्जं ति । सो दारगो न देइ । तेहिं सो दारगो पुच्छिओ| किं न देसि ? । भणइ य - अहं एयस्स दंडगस्स पभावेणं राया होहामि त्ति । ताहे कारणिया हसिऊणं भणति — जया तुमं राया होज्जासि तया तुमं एयरस गामं देज्जासि । पडिवन्नं तेण । धिज्जाइएण वि अन्ने धिज्जाइया भणिया, जहाएयं मारेत्ता दंडगं हरामो । तं तस्स पिउणा सुयं । ताणि तिन्नि वि नट्ठाणि जाव कंचणपुरं गयाणि । तत्थ अपुत्तो राया मओ । आसो अहिवासिओ । तस्स बाहिं सुयंतस्स मूलमागओ, पयाहिणीकाऊण ठिओ । जाब आयरेण नायरा पेच्छति लक्खणजुत्तं । जयसदो कओ । नंदीतूरमाहयं । इमो वि जंभंतो उट्ठिओ, वीसत्थो आसं बिलग्गो पवेसिज्जइ । 'मायंगो' त्ति धिजाइया न दिंति पवेसं । ताहे तेण दंडरयणं गहियं, तं जलिउमाढत्तं । ते भीया ठिया । ता तेण वाडहाणगा हरिएसा धिजाइया कया । उक्तञ्च – “दधिवाहनपुत्रेण राज्ञा तु करकण्डुना । वाटधा नकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः ॥ १ ॥ " तस्स य घरनामं 'अवकिन्नगो' त्ति अवहीरिऊण तेहिं तं चैव चेडगकथं नामं पइट्ठियं 'करकंडु' त्ति । ताहे सो धिज्जाइओ आगओ — देहि मे गामं । भणइ – जो ते रुच्च तं गिन्ह । सो भइ – मम चंपाए घरं तो तीए विसए देहि । ताहे दहिवाहणस्स लेहं देइ - देहि ममं गानं एगं, अहं तुब्भं जं रुच्चइ गामं वा नगरं वा तं देमि । सो रुट्ठो – दुट्ठमायंगो अप्पाणं न याणइ त्ति । दूएण पडियागएण कहियं । xoxoxoxoxoxoxoxoXXXXX नवमं नमिव ज्याख्य मध्ययनम् । करकण्डुचरित्रम् । ॥ १३४ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy