SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृतिः । ॥ १४८ ॥ (0XXCXCXQX8XQXCXQX8X8X8X1 कृत्वेत्युपलक्ष्यते । तपः - अनशनादि बाह्यं तत्प्रधानः संवरस्तम् अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा । 'शान्ति' क्षमां 'निपुणं' सर्वपरिपूर्णं प्राकारं कृत्वा, तिसृभिः - अट्टालकोच्छूलकशतघ्नीसंस्थानीयाभिर्मनोगुत्यादिगुप्तिभिर्गुप्तं 'दुःप्रधर्षं ' परैर्दुरभिभवं, प्राकारविशेषणे एते । इत्थं यदुक्तं 'प्राकारादीन् कारयित्वे 'ति तत्प्रतिवचनमुक्तम् । सम्प्रति तु प्राकाराट्टालकेष्ववश्यमेव योद्धव्यम्, तच्च सत्सु प्रहरणादिषु सति च चैरिणि सम्भवत्यत आह- 'धनुः' कोदण्डं 'पराक्रमं’ जीववीर्योल्लासरूपमुसत्साहं कृत्वा, 'जीवां च' प्रत्यचां चेर्यासमितिम् उपलक्षणत्वाच्छेषसमितीश्च 'सदा' सर्वकालम्, 'धृतिं च ' धर्माभिरतिरूपां 'केतनं' शृङ्गमयधनुर्मध्ये काष्ठमयमुष्ट्यात्मकम् । ननु तदुपरि स्नायुना बध्यते इदं तु केन बन्धनीयम् ? इत्याह- 'सत्येन ' मनः सत्यादिना "पलिमंथए" त्ति बनीयात् । ततः किम् ? इत्याह- तपः- पड़िधमान्तरं तदेव नाराचः - अयोमयो बाणस्तद्युक्तेन प्रक्रमाद्धनुषा 'भित्त्वा ' विदार्य कर्मककम्, कर्मग्रहणेन चात्मैवोद्धतो वैरीत्युक्तं भवति । वक्ष्यति च - "अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्ठिए” त्ति । 'मुनिः' यतिः कर्मभेदे जेयस्य नम् । जितत्वाद् विगतः सङ्ग्रामो यस्य स विगतसङ्ग्रामः 'भवात्' संसारात् परिमुच्यते । एतेन सूत्रत्रयेण यदुक्तं 'प्राकारं कारयित्वे' त्यादि तस्य सिद्धसाधनता उक्तेति सूत्रत्रयार्थः ॥ २०-२१-२२॥ एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ २३ ॥ पासाए कारइत्ताणं, वद्धमाणगिहाणि य । वालग्गपोत्तियाओ य, तओ गच्छसि खत्तिया ! ॥२४॥ व्याख्या - प्रासादान् कारयित्वा 'वर्द्धमानगृहाणि च' अनेकधा वास्तुविद्याभिहितानि " वालग्गपोइयाओ य" त्ति देशीयपदं वलभीवाचकं, ततो वलभीश्च कारयित्वा ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ २४ ॥ एयम निसामेत्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। २५ ।। नमिराजर्षेः सौत्रीवक्तव्यता । OXOXOXOXOXOX CXCXCXCXX नवमं मित्र ज्याऽऽख्यमध्ययनम् । प्रत्येकबुद्ध चतुष्टयस्य मोक्षगम ॥ १४८ ॥ 1
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy