________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२४१॥
तुम्हेहिं दिटुं ?, थेवकालं पडिच्छह जाव अत्थाणमुवविसामि । 'एवं ति जंपिय निग्गया दिया। चक्की वि लहुं मजिऊण मंडण- अष्टादशं विभूसणं सिंगारंच काऊण उवविट्ठो सिंहासणे। वाहरिया दिया। ते सरीरं दट्ठण विसन्ना, भणियं च तेहिं-अहो! मणुयाणं संयतीरूवलावन्नजोवणाणि खणदिट्ठनट्ठाणि । तं सोऊण भणियं चक्किणा-भो! किमेवं तुम्हे विसायपरा मम सरीरं निंदह? ||
याख्यमतेहिं भणियं-महाराय ! देवाणं रूवजोवणतेया पढमसमयातो जाव छम्मासाउगसेसं ताव अवट्ठिया भवंति ततो
ध्ययनम्। हीयंति, मणुयाणं पुण ते य वड्डमाणा भवंति जाव जीवियमज्झो ततो परेण हीयंति, तुम्ह पुणो रूवजोवणसिरीए अच्छेरयं
सनत्कुमारदीसइ, जओ संपइ चेवेसा खलमेत्ति व नट्ठा खणेण । रन्ना भणियं-कहं तुम्हे जाणह ? । तेहिं परमत्थो सक्कपसंसाइतो
चक्रिणो सिहो । विम्हिएण य केऊरभूसियं बाहुजुयलं पलोयंतेण विच्छायं दिलु, वच्छत्थलं पि हाराइविभूसियं विवन्नमुबलक्खियं ।
वक्तव्यता। तं पेच्छिऊण चिंतियं-'अहो! अणिच्चया संसारस्स, असारया सरीरस्स, एत्तियमेत्तेण वि कालेण रूवजोबणतेया पणट्ठा, ता अजुत्तो भवे पडिबंधो, अन्नाणं सरीरमोहो, मुक्खत्तणं रूवजोवणाभिमाणो, उम्माओ भोगासेवणं, गहो चेव या परिगहगहो, ता उज्झिऊणमेयं करेमि परलोयहियं ति चिंतिऊणमहिसित्तो रजे पुत्तो। "अणुयरियं धीर ! तुमे, चरियं । निययस्स पुवपुरिसस्स । भरहमहानरवइणो, तिहुयणविक्खायकित्तिस्स ॥१॥" इञ्चाइ उवहिऊण य गया देवा । चक्की वि तक्खणमेव तणं व पडलग्गं उज्झिऊण सबं परिग्गहं राहायरियसमीवे पवइओ। ततो इत्थिरयणप्पमुहाणि सवरयणाणि सेसरमणीओ य आभितोगियसुरा महानरिंदा निहीतो सबहा कि बहणा ? समत्थखंधावारवासिणो वि जणा छम्मासे जाव मग्गाणुलग्गा भमिया । न सीहावलोइएणावि तेण सञ्चविय त्ति । ततो छट्ठभत्तेण भिक्खानिमित्तं गोयरं पविट्ठस्स ॥२४१॥ पढममेव चीणाकूरं छेलियातक्केण दिन्नं । तं भोत्तूण पुणो वि छट्ठोववासो कतो । तत्कालप्पभिई तेणेव दोसेण कच्छू जरो x खासो सासो भत्तच्छंदो अक्खिदुक्खं पोट्टदुक्खं एयातो सत्तवाहीतो दारुणातो समं वाससए सत्त अहियासिय उग्गतवे