SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ सनत्कुमारचक्रिणो वक्तव्यता। चामरजुयं दूसजुयं कुंडलजुयं सीहासणं पाउयाजुयं पायपीढं च पाहडं ढोएजह । वत्तवं च तए-जहा महाराय ! सको तुम्ह वत्तं पुच्छइ। वेसमणो वि 'एवं होउ' त्ति पाहुडं सकविइन्नं घेत्तण गतो गयपुरं रंभ-तिलोत्तमातो पेसियातो सकेण| अभिसेयमहूसवकरणत्थं । समप्पिय पाहुडं विनत्तो वेसमणेण चक्की-तुम्हाभिसेयनिमित्तमम्हे सकेण पेसियातो, तं अणुमन्नह तुन्भे। एवं ति पडिवन्ने चकिणा विउधियं जोयणपमाणं मणिपेढं, तस्सोवरिं रयणमयमहिसेयमंडवं, तस्स मज्झे मणिपीढिया, तीए उवरि सिंहासणं, तत्थ निवेसिय खीरोयजलेण रयणकणयकलसावजिएणं जयजयसहसम्मिस्सगीयरवमुहलं अहिसित्तो सुरेहिं । पणच्चियातो रंभातिलोत्तमातो। सव्वालंकारविभूसियं करेत्ता पवेसिऊण महाविच्छड्डेण गयउरं गतो सुरलोयं धणयाइसुरजणो। चक्की वि भोए भुंजतो गमेइ कालं । अन्नया य सोहम्मसभाए सिंहासणमत्थयत्थो सोहम्मिदो सोयामणिनाडयं पेच्छंतो अच्छइ । एयम्मि अंतरे एगो ईसाणकप्पातो संगमाभिहाणो देवो सोहम्मदपासे आगतो, तस्स य देहप्पहाए सभाठियसव्वदेवाण तेओ णट्ठो, आइच्चोदए चंदगहा इव निप्पभा जाया सुरा। गए य तम्मि सुरेहिं विम्हिएहिं सोहम्मिदो पुच्छितो-जहा केण कारणेणं सामि! इमस्स संगमदेवस्स बारसाइच्चोदयाहिओं तेउ ? त्ति । इंदेण भणियं-इमेण पुवभवे आयंबिलं वद्धमाणो नाम तवो कतो त्ति । ततो देवेहिं इंदो पुणो वि | पुच्छितो-जहा अन्नो वि कोइ एरिसतेयरूवसंपन्नो किं अत्थि ? त्ति भणिए इंदेण भणियं-जहा हत्थिणाउरे कुरुवंसे अत्थि सणंकुमारो नाम चकवट्टी, जस्स तेओ रूवं च देवाणं पि अहियमिति । ततो विजय-वेजयंतदेवा असद्दहंता बंभणरूवेण आगया। ततो पडिहारेण मुक्कदारा पइट्ठा रायसमीव, दिट्ठो य तेहिं राया गंधतेल्लब्भंगणकिच्चं कुणतो, विम्हिया सक्कवन्नियरूवसिरीओ अहिययरं रूवाइसंपयं दुटुं। पुच्छिया य रन्ना-किमेत्थमागया ? । ते भणंति-जहा तुम्ह रूवं तिहुयणे वि वन्निज्जइ तहसणकोऊगेणं ति । पुणो वि रत्ना अइरूवगविएण वुत्ता-भो भो विप्पा! किं मज्झ रूवं KOKeXOXOXOXOXOXOXOXOX १०.४१
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy