SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥११३॥ ण चित्ता तायए भासा, कुओ विजाणुसासणं । विसन्ना पावकम्मेहि, बाला पंडियमाणिणो ११ X षष्ठं व्याख्या-'न' नैव 'चित्रा' प्राकृतसंस्कृतादिरूपा, 'त्रायते' रक्षति पापेभ्य इति गम्यते, 'भाषा' वचनामिका । क्षुल्लकनिस्यादेतत् 'अचिन्त्यो हि मणिमौषधीनां प्रभावः' इत्यघोरादिमत्रात्मिका वाक् त्राणाय भविष्यतीत्याह-कुतो विद्या-1 ग्रन्थीयमविचित्रमबात्मिका तस्या अनुशासनं-शिक्षणं विद्याऽनुशासनं त्रायते पापात् ? न कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठा- ध्ययनम् । नवैयर्थ्यप्रसङ्गादिति भावः । अत एव ये त्राणाय इति वदन्ति ते यादृशाः तदाह-विविधं सन्नाः-मग्ना विषण्णाः 'पाप पञ्चनिर्ग्रन्थ| कर्मसु' हिंसाद्यनुष्ठानेषु सततकारितयेति भावः । कुतस्त एवंविधाः ? इत्याह–'बालाः' रागद्वेषाकुलिताः 'पण्डितमा वक्तव्यता। | निनः' आत्मानं पण्डितं मन्यमाना इति सूत्रार्थः ॥ ११॥ साम्प्रतं सामान्येनैव मुक्तिपरिपन्थिनां दोषदर्शनायाऽऽहजे के सरीरे सत्ता, वन्ने रूवे य सचसो। मणसा काय वक्केणं, सबे ते दुक्खसंभवा ॥ १२ ॥ व्याख्या-ये केचित् शरीरे 'सक्ताः' लालनाऽभ्यञ्जनोद्वर्त्तनस्नानादितत्परिचेष्टायां बद्धाग्रहा न तु इदमनुस्मरन्ति| "तह तह लालिउ निच्चकालु जोडिउ रुच्चंतइ, खलु जिंव थक्कइ चलिवि वंठ जं जीवि चलंतइ । दड्डसरीरह तासु रे सिजण!| पाउ म किजउ, धडहड जीविउ जाइ चित्तु परलोयह दिजउ ॥१॥" अन्नं च-"सुट्ठ वि लढे पुढे, देहं जीएण वज्जियमवस्सं । होही छाएकरुड, किमिपुंजं साणभक्खं च ॥१॥" तथा 'वणे' गौरत्वादिके, 'रूपे च' सौन्दर्य, चशब्दात् स्पर्शादिषु सक्ताः, "सबसो" त्ति सूत्रत्वात् 'सर्वथा' स्वयंकरणकारणादिभिः सर्वैः प्रकारैः, 'मनसा' कथं वयमुपचित ॥११३॥ "तथा तथा लालितं नित्यकालं योजितं रोचमाने, खल इव तिष्ठति चलित्वा वण्ठं यद् जीवे चलति । दग्धशरीरस्य तस्य [कृते रे सुजन ! पापं मा क्रियतां, धडधड जीवितं याति चित्तं परलोकाय दीयताम् ॥१॥" २ सुषु अपि लष्टं पुष्ट, देहं जीवेन वर्जितमवश्यम् । भविष्यति क्षारावकर कृमिपुर्ण श्वानभक्ष्यं च ॥१॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy