SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ | त्रिसप्तति पदानां फल*निरूपणम्। सद्धाए संवेगं हवमागच्छति, अणंताणुबंधिकोहमाणमायालोभे खवेइ, नवं च कम्मं न बंधति, तप्पच्चइयं च णं मिच्छत्तविसोहि काऊण दंसणाराहए भवइ, दंसणविसोहीए य णं विसुद्धाए अत्थेगइए तेणेव भवग्गहणेण सिज्झति, सोहीए य णं विसुद्धाए तचं पुण भवग्गहणं नातिक्कमति ॥१॥ निवेएणं भंते ! जीवे किं जणइ ? निवेएणं दिवमाणुसतेरिच्छिएसु कामभोगेसु निव्वेयं हवमागच्छइ, सविसएसु विरजति, सबविसएसु विरजमाणे आरंभपरिग्गहपरिचायं करेइ, आरंभपरिग्गहपरिचायं करेमाणे संसारमग्गं वोच्छिदति. सिद्धिमग्गं पडिवण्णे य भवति ॥२॥ धम्मसद्धाए णं भंते! जीवे किं जणइ? धम्मसद्धाए णं सायासोक्खेसु रजमाणे विरजइ आगारधम्मं च णं चयइ, अणगारिए णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वुच्छेयं करेइ अवाबाहं च णं सुहं निव्वत्तेइ ॥३॥ गुरुसाहम्मियसुस्सूसणयाए णं भंते ! जीवे किं जणेइ ? गुरुसाहम्मियसुस्सूसणयाए णं विणयपडिवत्तिं जणेइ, विणयपडिवन्ने णं जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमणुस्सदेवदुग्गईओ निरंभेइ, वण्णसंजलणभत्तिबहुमाणयाए माणुस्सदेवसुग्गईओ निबंधइ, सिद्धिसुगइं च विसोहेइ, पसत्थाइंच णं विणयमूलाई सबकजाई साहइ, अन्ने य बहवे जीवे विणइत्ता हवइ॥४॥ आलोयणाए णं भंते! जीवे किं जणइ ? आलोयणाए णं मायानियाणमिच्छादरिसणसल्लाणं मुक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ उजुभावं च जणेइ, उजुभावं पडिवन्ने य णं जीवे अमाई इत्थीवेयं *EXXXXXXXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy