SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ *8Xo श्रीउत्तरा- ग्गहे घाणिदियनिग्गहे जिभिदियनिग्गहे फासिंदियनिग्गहे कोहविजए माणविजए माया- एकोनत्रिशं ध्ययनसूत्रे विजए लोभविजए पिज्जदोसमिच्छादसणविजए सेलेसी अकम्मय त्ति ॥२॥ सम्यक्त्वपश्रीनेमिच व्याख्या-'तस्ये ति सम्यक्त्वपराक्रमाऽध्ययनस्य, 'णमिति सर्वत्र वाक्यालङ्कारे, 'अयमि'त्यनन्तरमेव वक्ष्यमाणः राक्रमाख्यन्द्रीया | 'अर्थः' अभिधेयः 'एवम्' अमुना वक्ष्यमाणप्रकारेण 'आख्यायते' कथ्यते महावीरेणेति गम्यते, 'तद्यथेति वक्ष्यमाण- मध्ययनम्। सुखबोधा तदर्थोपन्यासार्थः । संवेगः, निर्वेदः, धर्मश्रद्धा, "गुरुसाहम्मियसुस्सूसणया" त्ति साधर्मिकजनगुरुशुश्रूषणम् , आर्षत्वाच्च ख्या लघु- इहोत्तरत्र च सूत्रेष्वन्यथा पाठः, आलोचना, निन्दा, गैहीं, सामायिकम् , चतुर्विंशतिस्तवः, वन्दनम् , प्रतिक्रमणम् , त्रिसप्ततिवृतिः । कायोत्सर्गः, प्रत्याख्यानम् , सँवस्तुतिमङ्गलम् , कोलप्रत्युपेक्षणा, प्रायश्चित्तकरणम् , लामणा, स्वाध्यायः, वींचना, | पदामि धानम् । ॥३२५॥ परिप्रच्छना, परावर्तना, अनुप्रेक्षा, धर्मकथा, द्रुतस्याऽऽराधना, एकॉनमनःसन्निवेशना, संयमः, तपः, व्यवदानम् , सुखall साते, अप्रतिबन्धता, विविक्तशयनासनसेवना, विनिवर्तना, सम्भोगप्रत्याख्यानम् , उपधिप्रत्याख्यानम् , आहोरप्रत्याख्या-1* | नम्, कर्षीयप्रत्याख्यानम् , योगेंप्रत्याख्यानम् , शैरीरप्रत्याख्यानम् , (हायप्रत्याख्यानम् , भक्तप्रत्याख्यानम् , सद्भावप्रत्या ख्यानम् , प्रतिरूपणा, वैयोवृत्त्यम् , सर्वगुणसम्पूर्णता, वीतरागता, झान्तिः, मुक्तिः, माईवम् , और्जवम्, भावसत्यम् , all करेणसत्यम् , योगैसत्यम् , मेनोगुप्तता, ग्गुिप्तता, कार्यगुप्तता, मैनःसमाधारणा, वाक्समाधारणा, कायसमाधारणा, | | ज्ञानेसम्पन्नता, दर्शनसम्पन्नता, चारित्रसम्पन्नता, श्रोत्रेन्र्द्रियनिग्रहः, चक्षुरिन्द्रियनिग्रहः, घणिन्द्रियनिग्रहः, जिह्वेन्द्रियनिग्रहः, स्पर्शनेन्द्रियनिग्रहः, क्रोधविजयः, मानविजयः, मौयाविजयः, लोभैविजयः, प्रेमद्वेषमिथ्यादर्शनविजयः, शैलेशी, ॥३२५॥ अकर्मता इति, इत्यक्षरसंस्कारः॥२॥ साम्प्रतमिदमेव प्रतिपदं फलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारःसंवेगेणं भंते! जीवे किं जणह? संवेगेणं अणुत्तरं धम्मसद्धं जणति, अणुत्तराए धम्म *OXOXOXOXOXOXOXOXOXOXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy