________________
स शिय पुरोहिएणं, गहिया वाण सा जन्नपत्ती कया । तब महरिसी भिक्खट्टा
हरिकेशमु
सौत्री वक्तव्यता।
रिंदसुया । स चिय पुरोहिएणं, गहिया सुहकारणं काउं ॥ १॥ एवं च पुरोहियस्स तीए सह विसयसुहमणुहवंतस्स पोलीणो कोइ कालो । बाहिं च रुहदेवेण जन्नं जयंतेण सा जन्नपत्ती कया। तत्थ संपत्ता देसंतरेहिंतो चट्टभट्टाइणो । इओ य मासपारणए पंचसमिओ तिगुत्तो गोयरचरियाए भमंतो जन्नवाडम्मि पविट्ठो महरिसी भिक्खट्ठा इत्यादि । शेषकथानकं सूत्रादेवाऽवसेयम् । तदम्-. सोवागकुलसंभूओ, गुणुत्तरधरो मुणी। हरिएस बलो णाम, आसी भिक्खू जिइंदिओ॥१॥ ___ व्याख्या-श्वपाककुलसम्भूतः' चाण्डालकुलोत्पन्नः, उत्तरान् गुणान्-ज्ञानादीन् धारयतीत्युत्तरगुणधरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात् , 'मुनिः' प्रतीतः, श्वपाककुलोत्पन्नोऽपि च कदाचित् संवासादिना अन्यथैव प्रतीतः स्यात् , अत आह-'हरिकेशः' हरिकेशतया श्वपाकतयेत्यर्थः सर्वत्र प्रतीतः 'बलो नाम' बलाभिधानः आसीत् भिक्षुर्जितेन्द्रिय इति सूत्रार्थः ॥ १॥
इरिएसणभासाएउच्चारसमिईसु य । जओ आयाणणिक्खेवे, संजओ सुसमाहिओ॥२॥
व्याख्या-ईयर्या च एषणा च भाषा च एकारश्चाऽलाक्षणिकः, उच्चारश्च-सूचकत्वात् सूत्रस्य उच्चारप्रश्रवणादिपरिष्ठापनम् ईयैषणाभाषोच्चाराः तद्विषयाः समितयस्तासु 'यतः' यत्नवान्, पूर्वचशब्दस्य भिन्नक्रमत्वाद् 'आदाननिक्षेपे च' पीठफलकादेब्रहणस्थापने यत इति, किम्भूतः सन् ? 'संयतः' संयमान्वितः 'सुसमाहितः' सुष्टु समाधिवानिति सूत्रार्थः ॥२॥ तथामणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खहा बंभइनम्मि, जन्नवाडमुवडिओ ॥३॥
मिति सदसदनुष्ठानेन क्षुध-अष्टविधं कर्मेति भिक्षुः ।
XXXX
१००३०