________________
श्रीउत्तरा- सह गया जक्खाययणं । पूइऊण य जक्खपडिमं पयाहिणं कुणंतीए दिट्ठो मलमइलियसवंगो जुन्नमलिणोवगरणो पणदुरू
द्वादर्श ध्ययनसूत्रे X| वलावन्नो अइदूसहतवसोसियसरीरो मुणी । तं च दुट्ठण मूढत्तणओ निच्छूढमणाए । 'पावा एसा, जा महरिसिं निदेई हरिकेशीश्रीनेमिच- ति भावितेण अहिट्ठिया जक्खेण असमंजसाइं विलविउ पयत्ता। कह कह वि नीया मंदिरं । तं तहाविहं दट्ठण विसन्न
याख्यमध्यन्द्रीया चित्तेण राइणा वाहराविया गारुडिया भोइयभट्टचट्टाइणो त्ति । अवि य-जो वरडि पि न याणइ, नरवइणा सो वि
यनम् । सुखबोधा-IX तत्थ वाहरिओ । नेहाउलाण अहवा, केत्तियमेत्तं तु पुरिसाणं? ॥१॥ तओ समाढत्ता धन्नंतरिविब्भमेहिं वेजेहिं चउ-X ख्या लघु- प्पगारा किरिया । न जाओ विसेसो। पुणो वि पउत्ता जंततंतरक्खामंडलाइणो । ते वि ऊसरभूमिनिहिय व बीया जाया |
हरिकेशवृत्तिः। निष्फल त्ति । अवि य-इय जाहे विग्गुत्ता, सवे विजाइणो तओ जक्खो । जंपइ पत्तम्मि ठिओ, एयाए निंदिओ
चरित्रम्। साहू ॥१॥ तो जइ णवरं तस्सेव देह मुंचामि नऽन्नहा मोक्खो । रन्ना वि जीवउ त्ति य, पडिवन्नं जक्खवयणं तु ॥२॥ ॥१७४॥
तओ समासत्थसरीरा सघालंकारविभूसिया गहियविवाहोवगरणा सहिसहिया महाविभूईए गया महरिसिणो समीवं, |पायवडणपचुट्ठियाए य विन्नत्तमणाए सह महल्लएहिं-महरिसि! गिण्हस मज्झ सयंवराए करं करेणं ति । मुणिणा भणियंभद्दे ! अलं एयाए संकहाए बुहजणपरिनिंदियाए । अविय-इत्थीहिं समं वास, पि जे न इच्छंति एगवसहीए । कह ते णिययकरेहिं, रमणीण करे गहिस्संति? ॥१॥ सिद्धिबहबद्धरागा, असुईपुन्नासु कह णु जुवईसु । रजति महामुणिणो, गेवेजयवासिदेवे व? ॥२॥ ततो संजायाऽमरिसेण जक्खेण पच्छाइऊण रिसिरूवं विउरुबिऊण नाणाविहरूवाणि ओछूढा,
वेलविया सर्व पि रयणिं । पभायसमए सुमिणमिव मन्नमाणा विमणदुम्मणा परियणाणुगम्ममाणा गया पिउसमीवं । ॥१७४॥ PA पविसंती भणिया राइणो पुरओ उवलद्धवुत्तंतेण रुद्ददेवपुरोहिएण-देव ! इसिपत्ती एसा, तेण मुक्का बंभणाण होइ।
तओ 'इमं चेव एत्थ पत्तयालं' ति मन्नमाणेण दिन्ना तस्सेव राइणा। अवि य-पावनिमित्तं काउं, जा रिसिणा उझिया
XOXOXOX