________________
हरिकेशचरित्रम्।
'अदुट्ठो' तिन वावाइओ। तओ तं पेच्छिऊण चिंतियं बलेण-अहो ! निययदोसेहिं पाणिणो आवयाण मंदिरं भवति.
जेणं 'सविसो' ति णिययभएण वावाइओ सप्पो, इयरो वि 'निविसो' त्ति मुको। 'नियगुणदोसेहितो, संपय-विवयाओ होति alपुरिसाणं । ता उज्झिऊण दोसे, एण्हि पि गुणे पयासेमि ॥ १॥ एवं भावमाणो तक्खणसंजायजाइसंभरणो समरिय-ट्र विमाणवासो जाईमयदारुणत्तणं च भाविंतो संविग्गो धम्मं सोऊण साहुमूलम्मि णिविन्नभवपवंचो मायंगमहरिसी जाओ। गहियसाहुकिरिओ छट्ठ-ऽट्ठम-दसम-दुवालसम-ऽसद्धमास-मास-चउमासखमणेहिं सोसियसरीरो कमेण विहरमाणो संपत्तो
पासजिणजम्मोवसोहियं तियसनयरिसच्छह वाणारसिं । आवासिओ मुणिजणपसत्थे तिंडगाभिहाणे उजाणे । तत्थ य | XIगंडीतिंडगो नाम जक्खो परिवसइ । सो य असरिसगुणावजिओ तं चेव महरिसिं पजुवासिंतो चिट्ठइ । अन्नण जक्क्षण
आगंतूण पुच्छिओ गंडीतिंडगजक्खो-कीस ण दीससि ? । तेण भणियं-एस महप्पा मम उज्जाणे चिट्ठइ, एयं पजुवासितो चिट्ठामि । सो वि पडिबुद्धो महरिसिचरिएण । अवि य-दर्दु मुणिस्स चरियं, पडिबुद्धो सो वि तिडगं| भणइ । तं चिय मित्त ! कयत्थो, जस्स वणे वसइ तव एसो॥१॥ मज्झ वि वसंति मुणिणो, उज्जाणे तो खणंतरं एक्कं । गंतूण तेवि सहसा, बंदामो एव भणिऊणं ॥ २॥ ते तत्थ गया दिट्ठा, मुणिणो कह वि हु पमायओ विकहं । कुणमाणा तो गाढं, अणुरत्ता तम्मि ते जक्खा ॥ ३ ॥ एवं च भावसारं तिंदुगजक्खस्स महरिसिं थुगंतस्स जाइ कालो त्ति । अवि य-भावेण वंदमाणस्स महरिसिं तस्स पूयपावस्स । वच्चइ सुहेण कालो, हरिणो व जिणं थुणंतस्स ॥१॥ तत्थ य कोसलियराइणो धूया भद्दाऽभिहाणा नाणाविहपरियणाणुगम्ममाणा खज्जभोजगंधमल्लविलेवणपडलधरीहिं चेडीहिं
सो य रिसिगुणावजिओ' इति पाठान्तरम् । स च यक्ष ऋषिगुणावर्जित इत्यर्थः । असदशगुणैः-असमानगुणैरावर्जितः, अर्थात्तद्गुणसदृशा गुणा नान्यसिन् साधौ, अतोऽसदृशगुणैरावर्जित इत्यर्थः ।