SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ द्वादशं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । हरिकेशीयाख्यमध्ययनम् । हरिकेशचरित्रम् । ॥१७३॥ संवेगाइसओ सोमदेवपुरोहिओ गंतूण तस्स समीवं निक्खंतो । गहिया सिक्खा, पालेइ सामन्नं, परं 'उत्तमजाई अहं' ति वहेइ जाइगारवं, करेइ य रूवाइमयं, ण उण परिहावेइ-जहा णत्थि किं पि संसारे अवलेवकारणं, जओ सुभा य असुभा य परिणामा सवे वि कम्माणुभावेण परावत्तमाणा चेवेत्थ जीवाणं । भणियं च–सुरो वि कुकुरो होइ, रंको राया वि जायए। दिओ वि होइ मायंगो, संसारे कम्मदोसओ॥१॥ अन्नं च-न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुया जत्थ, सबे जीवा अणंतसो ॥२॥ किश्च-उत्तमत्तं गुणेहिं चेव पाविजई ण जाईए । उक्तञ्च-गुणैरुत्तमतां याति, न तु जातिप्रभावतः। क्षीरोदधिसमुत्पन्नः, कालकूटः किमुत्तमः॥३॥" अन्यच्च-कौशेयं कृमितः सुवर्णमुपलाद् दूर्वा च गोलोमतः, पङ्कात्तामरसं शशाङ्कमुदधेरीन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना, जाता लोकमहर्घतां निजगुणैः प्राप्ताश्व किं जन्मना ? ॥४॥ एवमाइअभावियपरमत्थो सो जाइमयाइथद्धो कालक्कमेण मओ समाणो पत्तो तियसालयं । मुणिओ पुत्वभववुत्तंतो, णिवत्तियतियसकायबो य सह तियसरामाहिं भोगे मुंजिउं पयत्तो । एवं च भोगासत्तस्स वोलीणाणि णेगाणि पलिओवमाणि । ठिइक्खएण य ततो चुओ संतो गंगाए तीरे बलकोट्टाभिहाणस्स हरिएसाहिवस्स गोरीए भारियाए कुच्छिसि उववन्नो । सा य कुसुमियं वसंतसिरिसमद्धासियं चूयं दतॄण पडिबुद्धा । सुमिणपाढयाण सिटुं। तेहिं वि समाइट्ठो पहाणपुत्तजम्मो । कमेण पसूया दारयं ति । अवि य-जाईमयावलेवा, मायंगकुलम्मि एस उववन्नो । सोहग्गरूवरहिओ, णियबंधूणं पि हसणिजो ॥१॥ पइट्ठियं च से नाम बलो त्ति । वडतो सवत्थ भंडणरओ विसपायवो विव जाओ सबेसि उधेयकारी । अन्नया पत्ते वसंतूसवे पाणभोयणणचणपराण बंधूण मज्झाओ डिंभरूवेहिं सह भंडणं करेंतो निच्छूढो । पासडिओ य ताणि पेच्छति कीलंताणि । थेववेलाए य आगओ ताण मज्झेण विसहरो, 'सप्पो सप्पो' त्ति वाहरिओ तेहिं, वावाइओ य सो मायंगेहिं । पच्छा तह च्चिय आगओ दीवओ, सो XOXOXOXOXOXOX ॥१७३॥ त्य भंडणरओ विसपायवो णियबंधूणं पि हसणिजो अवि य-जाईमयावलेवा XI स्वाह सह भंडणं करेंतो नियकारी । अन्नया पत्ते वसंतसा बलो त्ति । वडतो
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy