SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ अथ हरिकेशीयाख्यं द्वादशमध्ययनम् । हरिकेशचरित्रम् । व्याख्यातमेकादशमध्ययनम् । अधुना हरिकेशमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायममिसम्बन्धः-'अनन्तराध्ययने बहुश्रुतपूजोक्ता । इह तु बहुश्रुतेनाऽपि तपसि यत्नो विधेय इति ख्यापनार्थ तपःसमृद्धिरुपवर्ण्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य प्रस्तावनार्थ हरिकेशचरितं तावदुच्यते महराए नयरीए संखो नाम राया, सो य तिवग्गसारं जिणधम्माणुट्ठाणं परं जीवलोगसुहमणुभविऊण पच्छा निविण्णकामभोगो तहाविहाणं थेराणमंतिए निक्खंतो महाविभूईए, कालक्कमेण य जाओ गीयत्थो । पुहइमंडलं च भमंतो पत्तो हत्थिणारं । तत्थ भिक्खानिमित्तं पविट्ठो, समुयाणितो य पत्तो एगं रत्थं । सा य किर उण्हा जलंतमुम्मुरसमाणा, उण्हकाले न सका कोइ ताए वोलेउं । जो तत्थ अयाणंतो पविसइ सो उप्फंदइ विणस्सइ य । तीसे य पुण नामं चेव हयवहरत्था । तेण साहुणा आसन्नगवक्खसंठिओ पुच्छिओ सोमदेवामिहाणो पुरोहिओ-किमेएण मग्गेण वच्चामि । तेण य 'एएण हुयवहपहेण गच्छंतं डंभमाणं पेच्छिस्सामो' त्ति चिन्तिऊण भणियं-वञ्चसु । पइट्टो मुणी इरिओवउत्तो। पुरोहिओ वि उवरितलारूढो अतुरियमुवउत्तं सणियं सणियं वोलंतं मुणिं पेच्छिऊण गओ तेण मग्गेण, जाव हिमफाससरिसो जाओ पहो । तओ चिंतियमणेण-अहो! मए पावकम्मेण असुहसंकप्पेण पावकम्ममणुट्ठियं, दवो य एस महप्पा, जस्स तवसत्तीए एसो अग्गिसंकासो हिमफरिससरिसो पहो जाओ। गओ से समीवं, पणमिओ भावसारं, निवेइयं नियदुवरियं । मुणिणा वि दाइयं संसारासारत्तणं, परूविओ कसायविवागो, कहिओ जिणधम्माणुहाणफलविसेसो, पसंसियं निधाणसुह, सबहा वित्थरेण संसिओ सम्मत्तमूलो साहुधम्मो । तओ तकालाणुरूवनिवत्तियाऽसेसकायबो जाय
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy