________________
याख्य
सौत्री
श्रीउत्तरा- Sil व्याख्या-मनोगुप्तिरस्येति मनोगुप्तः एवं वाग्गुप्तः कायगुप्तो जितेन्द्रियः, पुनरुपादानमतिशयख्यापनार्थम् , 'भिक्षार्थ' - ध्ययनसूत्रे | भिक्षानिमित्तं "बंभइज्जम्मि” त्ति ब्रह्मणां-ब्राह्मणानाम् इज्या-यजनं यस्मिन् सोऽयं ब्रह्मज्यस्तस्मिन् , “जन्नवाडं" ति हरिकेशीश्रीनेमिच- | 'यज्ञपाटके' सुब्ब्यत्ययाद् यज्ञवाटे यज्ञपाटे वा 'उपस्थितः' प्राप्त इति सूत्रार्थः ॥ ३॥ तं च तत्रायान्तमवलोक्य | न्द्रीया- तत्रत्यलोका यत् कुर्युस्तदाह-.
मध्ययनम्। सुखबोधा- IXI तं पासिऊणमेजंतं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसंति अणारिया ॥४॥
हरिकेशमुनेः ख्या लघु
| व्याख्या-'तं' बलनामानं मुनि “पासिऊणं" ति दृष्ट्वा “एजंतं" ति 'आयान्तम्' आगच्छन्तं 'तपसा' षष्ठाऽष्टमावृत्तिः । | दिरूपेण 'परिशोषितं' कृशीकृतं, तथा प्रान्तः-जीर्णमलिनत्वादिभिरसारः उपधिः-वर्षाकल्पादिरौधिकः उपकरणं च
वक्तव्यता। ॥१७५॥
| दण्डकाद्यौपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं उपहसन्ति 'अनार्याः' अशिष्टा इति सूत्रार्थः ॥ ४ ॥ कथं पुनरनार्याः ?] कथं च उपहसितवन्तः ? इत्याहजाईमयपडिबद्धा, हिंसगा अजितेंदिया। अबंभचारिणो बाला, इमं वयणमब्बवी ॥५॥
कयरे आगच्छइ दित्तरूवे ?, काले विगराले फोकनासे।
ओमचेलए पंसुपिसायभूए, संकरदसं परिहरिय कंठे ॥६॥ व्याख्या-जातिमदप्रतिबद्धाः 'हिंसकाः' प्राणिघातकाः अजितेन्द्रियाः 'अब्रह्मचारिणः' मैथुनसेविनः, वर्ण्यते हि तन्मते मैथुनमपि धर्माय-धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥ १॥ ॥१७५॥ तथा-अपुत्रस्य गतिर्नास्ति, स्वर्गों नैव च नैव च । अथ पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्ग गमिष्यति ॥२॥ अत एव बाला इव बालाः, बालक्रीडितानुकारिष्वग्निहोत्रादिषु प्रवृत्तत्वात् । उक्तं हि केनचित्-"अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यते" ।।
XXXXXXXXXXXX
FoXOXOXOXOXOXOXOXXXXX