SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ षण्णाम् इषुकारराजादीनां वक्तव्यता। PIये तु एवंविधा न भवन्ति ते किं कुर्वन्ति ? इत्याह-भोगान् भुक्त्वा पुनरुत्तरकालं वान्त्वा च, लघुः-वायुस्तद्भूताः तदुपमाः सन्तो विहरन्तीत्येवंशीलाः लघुभूतविहारिणः-अप्रतिबद्धविहारिण इत्यर्थः 'आमोदमानाः' प्रमोदमनुभवन्तः तथाविधानुष्ठानेनेति गम्यते, गच्छन्ति विवक्षितस्थानमिति शेषः । क इव ? 'द्विजा इव' विहगा इव 'कामक्रमाः' स्वेच्छाalचारिणः । किमुक्तं भवति ?-यथा द्विजा यत्र यत्र रोचते तत्र तत्राऽऽमोदमाना भ्राम्यन्ति एवमेतेऽपि अभिष्वङ्गस्याभावाद् यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति । पुनरर्थादिष्वास्थां निराकुर्वन्नाह-'इमे' प्रत्यक्षाः शब्दादयः 'चः' समुच्चये 'बद्धाः' नियत्रिता अनेकोपायै रक्षिता इत्यर्थः, स्पन्दन्त इव स्पन्दन्ते अस्थितिधर्मतया। ये कीदृशाः ? इत्याह"मम हत्थऽजमागय" त्ति मम उपलक्षणत्वात् तव च हस्तं हे आर्य ! आगताः स्ववशा इत्यर्थः, आत्मनोऽज्ञतां दर्शयितुमाह-वयं च' वयं पुनः सक्तानि कामभोगेषु, एवंविधेष्वपि चामीष्वभिष्वङ्गो मोहविलसितमिति भावः। यत एवमतो भविष्यामो यथा 'इमे' पुरोहितादयः, किमुक्तं भवति ?-यथाऽमीभिश्चञ्चलत्वमवलोक्यते परित्यक्तास्तथा वयमपि त्यक्ष्याम इति ॥ स्यादेतद्-अस्थिरत्वेऽपि सुखहेतुत्वात् किमित्यमी त्यज्यन्ते ? इत्याह-सामिषं' पिशितरूपा| मिषयुक्तं 'कुललं' गृधं शकुनिकां वा दृष्ट्वा 'बाध्यमानं पीड्यमानं विगान्तरैरिति गम्यते, 'निरामिषम्' अन्यथाभूतं दृष्ट्वेति गम्यते, 'आमिषं धनधान्यादि सर्वमुज्झित्वा 'विहरिष्यामि' अप्रतिबद्धविहारितया चरिष्यामि निरामिषा ।। उक्ताऽनुवादेनोपदेष्टमाह-गृद्धोपमान उक्तन्यायेन 'तुः' पूरणे, ज्ञात्वा “ण" वाक्यालङ्कारे, 'कामान् कामयन्ति-शब्दादीनभिलषन्तीति कामाः-विषयिणस्तान , किंभूतान् ? संसारवर्धनान् , किम् ? इत्याह-"उरगो सुवन्नपासि "त्ति इवशब्दस्य भिन्नक्रमत्वाद् आर्षत्वाच्च उरग इव 'सौपर्णयपार्श्व गरुडसमीपे 'शङ्कमानः' भयत्रस्तः 'तनु' स्तोकं यतनयेत्यर्थः, 'चरेः' क्रियासु प्रवर्तस्व । अस्यायमाशयः-यथा सौपर्णयोपमैर्विषयैर्न बाध्यसे तथा यतस्व ।। ततश्च किम् ? इत्याह-नाग इव CXOXOXOXOXOXOXOXOXOX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy