SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ KEori श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । त्रयोविंशं केशिगौतमीयाख्यमध्ययनम्। पार्श्वनाथचरित्रम् । ॥२९२॥ इमोजणवओ । तओ तमायन्निऊण जणियकोऊहलविसेसो भयवं पि पत्थिओ, गओ तत्थ जत्थ सो कमढो, दिट्ठो य पंचम्गितवं तप्पमाणो । तओ तिन्नाणसंपुन्नत्तणओ मुणियं भयवया एक्कम्मि अग्गिकुंडे पक्खित्ताए महल्लरुक्खखोडीए मज्झे डज्झमाणं नायकुलं, तं च तहाविहं कलिऊण अच्चतं करुणापरयाए भणियं भयवया-अहो कट्ठमन्नाण! जमेरिसम्मि वि तवोविसेसे कीरमाणे दया न मुणिजइ त्ति । तओ सोउमेवं पासवयणं भणियं कमढेण-जहा रायपुत्ताण तुरयकुंजराइदमणे चेव परिस्समो, धम्मं पुण मुणिणो चेव वियाणंति । तओ भयवया भणिओ एक्को निययपुरिसो–रे रे! खोडिमेयं सावहाणो कुहाडएणं फोडेसु । तओ 'जमाणवेसि' त्ति भणमाणेण दुहा कया सा तेण खोडी । विणिग्गयं च तीए मझाओ महल्लं नागकुलं । तत्थ य दिट्ठो ईसि डज्झमाणो एगो महानागो । तस्स य भयवं दवावेइ निययपुरिसवय ण सनियमं 'असिआउस' ति पंचनमोक्कारं । नागो वि तं घेत्तुं तप्पभावओ मरिऊण समुप्पन्नो नागलोए धरणिंदो नाम नागराया । दिन्नो य 'अहो ! नाणाइसउ' त्ति भणमाणेण भयवओ लोएण साहुक्कारो । तमायन्निऊण सुट्ठ विलक्खीभूओ कमढपरिवायगो काऊण य गाढमन्नाणतवं समुप्पन्नो मेहकुमारनिकायमझम्मि मेहमाली नाम भवणवासिदेवो। भयवं पि तओ पविट्ठो नयरीए । अन्नया सुहंसुहेणं अच्छंतस्स समागओ वसंतसमओ । तम्मि य वसंतसमए जाणावणत्थमुजाणवालेणाऽऽणेत्ता भयवओ समप्पिया सरसा सहयारमंजरी । भयवया भणिय-भो ! किमेय ? । तेण भणियं-सामि! बहुविहकीलानिवासो संपयं संपत्तो वसंतसमओ। तओ सोउमेयं वसंतकीलानिमित्तं बहुपुरजणपरिवारसमन्निओ जाणारूढो गओ नंदणवणं । तओ जाणाओ समुत्तरिय निसन्नो नंदणवणपासायमज्झट्ठियकणयमयसीहासणे । तत्थ य अइरमणीयत्तणओ सबओ पलोयमाणेणं दिढ भत्तीए परमरम्मं चित्तं, तं च दद्दूण चिंतियं-अहो ! किमेत्थ लिहियं ? । नायं च सम्म निरूवंतेण जहारिदनेमिचरियं । तओ चिंतिउं पयत्तो-धन्नो सोऽरिदृनेमी जो 'विरसावसाणं X॥२९२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy