SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रम् । विसयसुहं' ति कलिऊण निब्भराणुरायं निरुवमरूवलावण्णजोवणं रायवरकनं जणय विइन्नमवउज्झिय भग्गमयणमडप्फरो कुमारो चेव निक्खंतो ता अहं पि करेमि सवसंगपरिचायं । एत्थंतरे लोगंतिया उ देवा, भयवं बोहिंति जिणवरिंद तु। सयलजगजीवहियं, भयवं ! तित्थं पवत्तेहि ॥ १ ॥ तओ किविणवणीमगाईणं किमिच्छियं हिरन्नं सुवन्नं वत्थं * आभरणं आसणं सयणं असणाईयं ओसहं पुप्फगंधविलेवणाइयं च महादाणं दवावेइ संवच्छरं जाव । अवि य"संघाडग-तिय-चउमुह-च उक्क-चच्चर-महापह-पहेसु । दारेसु पुरवराणं, रच्छामुहमज्झयारेसु ॥ १॥ वरवरिया घोसिजइ, ! किमिच्छियं दिजई बहुविहीयं । सुर-असुर-देव-दाणव-नरिंदमहियस्स निक्खमणे ॥ २॥" तए णं पुरिसायाणीए पासे अरहा मत्थए अंजलिं करिय एवं अम्मापियरो वयासि-इच्छामि णं अम्मताओ! तुब्भेहिं अब्भणुन्नाए पवइत्तए । ते || वि 'अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि' त्ति अणुजाणंति । तर णं आससेणे कोडुंबियपुरिसे आणवेत्ता अट्ट सहस्सं सोवन्नियाणं जाव भोमेज्जाणं कलसाणं अभिसेयत्थं उवट्ठवावेइ । एत्थंतरे चलियासणा सबे सुरिंदा इंति । तए णं सको आभिओगियसुरेहिं जम्मणविहिवन्नियं कलसाइमजणविहिमुवढवावेइ । ते वि कलसा तेसु चेव पविट्ठा । तए णं सके आससेणे य पुरत्थाभिमुहं पासं निवेसित्ता अट्ठसहस्सेणं जाव भोमेजाणं अभिसिंचंति । अभिसेगे य वट्टमाणे एगे देवा वाणारसिं नयरिं आसियसम्मज्जियं जाव एगे विजयायंति वासंति जाव सबालंकारविभूसियं कुणंति ।। |तए णं आससेणे विसालं नाम सीयं रयावेइ । तए णं सक्को अणेगखंभसयसन्निविटुं अइसयमणहरं विसालं सीय | कारवेइ । सा वि य तं चेव सिवियमणुपविट्ठा । तए णं पासे अरहा सीयं दुरुहित्ता पुरत्थाभिमुहे निसन्ने । तए णं | आससेणराइणा वुत्ता समाणा व्हाया सवालंकारविभूसिया बहवे पुरिसा सीयं वहति । तए णं सके सीयाए दाहिणिल्लमुवरिल्लं बाहं गेण्हइ, ईसाणे उत्तरिलं, चमरे दाहिणं हेढिल्लं, बली उत्तरिल्लं, सेसा देवा जहारिहं । अवि य-"पुधिं |
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy