SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ श्चतस्कन्धाऽभिप्रायैणाऽनियतकालमाना तथाऽप्यावश्यकचूर्ण्यभिप्रायेणोपासकदशाऽभिप्रायेण च प्रतिदिनमुभयसन्ध्यं । सामायिककरणतो मासत्रयमानोत्कर्षेण द्रष्टव्या । पोषधप्रतिमा तु मासचतुष्टयमाना, जघन्यतस्तु सर्वा अप्येकाहोरात्रमाना इति । “सम्ममणुवय-गुणवय- सिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसुं, पडिमं ठाएगराईयं ॥ ४॥ असिणाण वियडभोई, मउलियडो दिवसबंभयारी य । रत्तिं परिमाणकडो, पडिमावज्जेसु दिवसेसु ।। ५ ।। " वियडभोइ " त्ति विकटे - प्रकटे दिन इत्यर्थः भुङ्क्ते 'विकटभोजी' चतुर्विधाहाररात्रिभोजनवर्जकः, 'मौलिकृत : ' अवबद्धकच्छः । झायइ | पडिमाए ठिओ, तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीयं, अन्नं वा पंच जा मासा || ६ || सिंगारकह विभूसुक्क - रिस्सं इत्थीरहं च वज्र्ज्जतो । वज्जइ अबंभमेगं, तओ उ छट्ठाए छम्मासे || ७ | सत्तम सत्त उ मासे, नवि आहारे सचित्तमाहारं ! जं जं हेट्ठिल्लाणं, तं तोवरिमाण सबं पि ॥ ८ ॥ आरंभसयंकरणं, अट्ठमिया अट्ठमास वज्जेइ । नवमा नवमासे पुण, पेसारंभे विवज्जेइ ॥ ९ ॥ दसमा पुण दसमासे, उद्दिट्ठकथं तु भत्त नवि भुंजे । सो होइ उ खुरमुंडो छिहलिं वा धारए कोई ॥ १० ॥ 'उद्दिष्टकृतं ' तमेवोद्दिश्य यत् कृतम् । "जं निहियमत्थजायं, पुच्छंत नियाण नवर सो तत्थ । १ “सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतवान् स्थिरच ज्ञानी च । अष्टमीचतुर्दश्योः प्रतिमां तिष्ठत्ये करात्रिकीम् ॥ ४ ॥ भ्रस्नानो विकटभोजी, मौलिकृतो दिवसब्रह्मचारी च । रात्रौ परिमाणकृतः, प्रतिमावर्जेषु दिवसेषु ॥ ५ ॥ ध्यायति प्रतिमायां स्थितः, त्रिलोकपूज्यान् जिनान् जितकषायान् । निजदोषप्रत्यनीकं, अन्यं वा पञ्च यावन्मासाः ॥ ६ ॥ शृङ्गारकथां विभूषोत्कर्षं स्त्रीरहश्च वर्जयन् । वर्जयत्यब्रह्मकं ततश्च पश्यां षण्मासान् ॥ ७ ॥ सप्तमी सप्त तु मासान्, नापि आहरति सचितमाहारम् । यद्यदधस्तनीनां तत्तदुपरितनीनां सर्वमपि ॥ ८ ॥ आरम्भस्वयंकरणं, अष्टमिका अष्टमासान् वर्जयति । नवमी नवमासान् पुनः, प्रेष्यारम्भान् विवर्जयति ॥ ९ ॥ दशमी पुनर्दशमासानू, उद्दिष्टकृतं तु भक्तं नापि भुञ्जीत । स भवति तु क्षुरमुण्डः, शिखां वा धारयेत् कोऽपि ॥ १० ॥ यन्निहितमर्थजातं, पृच्छतां निजानां नवरं स तत्र । चरणविधानम् ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy