________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ ३४४ ॥
O-XO-XO-XO-XO-XO-XO-XO-XO-XO-XOXOX
इहलोकादिषु सप्तसु, उक्तञ्च – * “ “ इहेपरेलोगाऽऽयाणमर्केम्हा औजीवमैरणमसिँलोए” यो भिक्षुः 'यतते' पालनभयाकरणाभ्याम् || 'मदेषु' जातिमदादिष्वष्टसु, उक्तञ्च – + " जाई कुल बैलवे तेवईस्सरिए सुँए लाभे" प्रतीतत्वाच्च इह, अन्यत्र च सूत्रे सङ्ख्याऽनभिधानम् । ब्रह्म - ब्रह्मचर्यं तद्भुप्तिषु-वसत्यादिषु नवसु, उक्तञ्च – 1 " वसंहि केह निसिजिंदियें कुंडिंतर पुर्वकीलिय पॅणीए । अईमायाऽऽहार विभूषणा य नव बंभगुत्तीओ ॥ १ ॥” भिक्षुधर्मे 'दशविधे' क्षान्त्यादिभेदतः, उक्तञ्च - "वंती य मद्देवऽज्जैव मुत्ती तेव संजंमे य बोधवो । सञ्चं 'सोयं आकिंचणं च, बंभ" च जइधम्मो ॥ २ ॥” यो भिक्षुर्यतते परिहारादिना ॥ उपासकाः - श्रावकास्तेषां 'प्रतिमासु' अभिग्रह विशेषरूपासु दर्शनादिषु एकादशसु, उक्तं हि - $ " दंसण वैय सामाइय पोसह पैडिमा अबभसँच्चित्ते । आरंभपेस उद्दिवज्जए सर्वेणभूए य ॥ १ ॥ " तत्स्वरूपश्वेदम् — “समाइगुणविसिद्धं, कुग्गहसंकाइसल्लपरिहीणं । सम्मदंसणमणहं, दंसणपडिमा हवइ पढमा ॥ १ ॥ बीयाऽणुबयधारी, सामाइकडो य होइ तइया उ । होइ चउत्थी उ चउदसऽट्ठमाईसु दिवसेसु ॥ २ ॥ पोसह चउबिहं पी, | पडिपुनं सम्म सो उ अणुपाले । बंधाई अइयारा, पयत्तओ वज्जइ इमासु ॥ ३ ॥ यद्यपि च सामायिकप्रतिमा दशा
* "इहपरलोकाऽऽदानाऽकस्मादाजी व मरणाऽश्लोकाः” । + "जाति-कुले-बल-रूपे तपसि ऐश्वर्ये श्रुते लाभे" । + " वसतिः कथा निषेधेन्द्रियाणि कुड्यान्तरं पूर्वक्रीडितं प्रणीतम् । अतिमात्राहारो विभूषणा च नव ब्रह्मगुप्तयः ॥ १ ॥” “शान्ति मार्दवं आर्जवं मुक्तिः तेपः संयमश्च बोद्धव्यः । सत्यं शौचमकिञ्चैनञ्च ब्रह्म च यतिधर्मः ॥ १॥" $ “देर्शनं वैतानि सामायिकं पोर्षेधः प्रतिमा अब्रह्मचर्यसँचित्तयोः । आरम्भप्रेष्यंउद्दिष्टानां वर्जकः श्रमेणभूतश्च ॥ १ ॥ " १ “ प्रशमादिगुणविशिष्टं, कुमहशङ्कादिशल्यपरिहीनम् । सम्यग्दर्शनमनधं, दर्शनप्रतिमा भवति प्रथमा ॥ १ ॥ द्वितीयाऽणुव्रतधारी, सामायिककृतश्च भवति तृतीया तु । भवति चतुर्थी तु चतुर्दश्यष्टम्यादिषु दिवसेषु ॥ २ ॥ पौषधं चतुर्विधमपि प्रतिपूर्ण सम्यक् स तु अनुपालयेत् । बन्धादीनतिचारान् प्रयत्वतो वर्जयत्यासु ॥ ३ ॥”
एकत्रिंशं चरणविधि
नामकम
ध्ययनम् ।
चरणविधानम् ।
॥ ३४४ ॥