SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- जइ जाणइ तो साहे, अह नवि तो बेइ नवि जाणे ॥११॥ नाऽन्यत् तस्य गृहकृत्यं किमपि कत्तुं कल्पत इति भावः । एकत्रिंश ध्ययनसूत्रे "खुरमुंडो लोएण व, रयहरण पडिग्गहं च गिण्हित्ता । समणब्भूओ विहरे, मासा एक्कारसुक्कोसं ॥१२॥ ममकारे- चरण विधिश्रीनेमिच- वोच्छिन्ने, पञ्चइ सन्नायपल्लि दहुँ जे । तत्थ वि साहु व जहा, गिण्हइ फासुंतु आहारं ॥ १३ ॥" 'सज्ञातपल्लिं' ज्ञाति-Io नामकमन्द्रीया सन्न सन्निवेशं "फासुं तु" प्रासुकमेव, उपलक्षणत्वादेषणीयं च, प्रेमाव्यवच्छेदात् सञ्ज्ञातिपल्लिगमनेऽपि तस्य न दोष इत्या-3 ध्ययनम्। सुखबोधा- शयः ॥ तथा भिक्षणां प्रतिमासु मासिक्यादिषु द्वादशसु, यत आगम:-"मासाई सत्ता, पढमा विति तइय सत्तरा चरणख्या लघु- इदिणा । अहराइ एगराई, भिक्खुपडिमाण बारसगं ॥ १॥ तत्स्वरूपञ्चेदम्-पडिवजइ एयाओ, संघयण-धिईजुओ वृत्तिः । विधानम्। महासत्तो । पडिमाओ भावियप्पा, सम्मं गुरुणा अणुन्नाओ ॥२॥ गच्छे चिय निम्माओ, जा पुवा दस भवे असंपुना। नवमस्स तइयवत्थु होइ जहन्नो सुयाभिगमो ॥३॥ वोसट्ठचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीया, ॥३४५॥ भत्तं च अलेवढं तस्स ॥४॥ गच्छा विणिक्खमित्ता, पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा, पाणस्स वि तत्थ एग भवे ॥५॥ जत्थऽत्थमेइ सूरो, न तओ ठाणा पयं पि संचलइ । नाएगराइवासी, एग व दुगं व अन्नाए ॥६॥ यदि जानाति ततः कथयति, अथ नापि ततो ब्रवीति नापि जाने ॥ ११॥ "क्षुरमुण्डो लोचेन वा, रजोहरणं पतहं च गृहीत्वा । KIश्रमणभूतो विहरेत् , मासानेकादशोत्कृष्टम् ॥ १२॥ ममकारेऽव्युछिने, ब्रजति सम्झातपहिं द्रष्टम् । तत्रापि साधुरिच बथा, गृहाति। प्रासुकं तु आहारम् ॥१३॥" २"मासादयः सप्तान्ताः प्रथमा द्वितीया तृतीया सप्तरात्रि-दिमाः । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकम् ॥1॥ प्रतिपचते एताः, संहनन-कृतियुतो महासत्वः । प्रतिमा भावितात्मा, सम्यग्गुरुणा अनुज्ञातः ॥२॥ गच्छे एवं निर्मातः, xlu३४५॥ यावत् पूर्वाणि दश भवेयुरसम्पूर्णानि । नवमस्य तृतीयवस्तु, भवति जघन्यः श्रुताभिगमः॥३॥ व्युत्सृष्टत्यक्तदेहः, उपसर्गसहो यथैव ITI जिनकल्पी । एषणा अभिगृहीता, भक्तं चाइलेपकृत्तस्य ॥४॥ गच्छाद विनिष्क्रम्य, प्रतिपद्यते मासिकी महाप्रतिमाम् । दयेका भोजनस्य. पानकस्यापि तत्रैका भवेत् ॥५॥ यत्राऽसमेति सूर्यः, न ततः स्थानात् पदमपि सञ्चलति । शात एकरात्रिवासी, एका वा द्वे वाऽज्ञाते ॥६॥या
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy