SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् । श्रीउत्तरा- वाहरइ । तेहिं पउद्धेहिं तस्स सीसे मट्टियाए पालिं बंधेऊण चियगाओ अंगारा घेत्तूण सीसे छूढा, गया य । सो भयवं ध्ययनसूत्रे सम्मं सहइ, चिंतेइ य–सह कलेवर ! खेदमचिन्तयन् , स्ववशता हि पुनस्तव दुर्लभा । बहुतरश्च सहिष्यसि जीव! हे, श्रीनैमिच- परवशो न च तत्र गुणोऽस्ति ते ॥ १॥ तेन यथा सम्यक सोढो नैषेधिकीपरीषहस्तथाऽन्यैरपि सोढव्य इति ॥ न्द्रीयवृत्तिःनषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यामागच्छेत् , तत्परीषहमाह उच्चावयाहिं सेजाहिं, तवस्सी भिक्खू थामवं । नाइवेलं विहन्नेजा, पावदिट्ठी विहन्नइ ॥२२॥ ॥३३॥ व्याख्या-उच्चाः-शीताऽऽतपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः तद्विपरीतास्तु अवचाः, द्वन्द्वे च उच्चावचास्ताभिः 'शय्याभिः' वसतिभिः 'तपस्वी' तपःकर्ता भिक्षुः 'स्थामवान्' शीताऽऽतपादिसहनं प्रति सामर्थ्यवान् 'न' नैव 'अतिवेलां' अन्यसमयातिशायिनी मर्यादां समतारूपां, उच्चां शय्यामवाप्या-'अहो! सभाग्योऽहं यस्येदृशी सर्वर्तुंसुखोत्पादिनी मम शय्या' इति; अवचाऽवाप्तौ वा-'अहो! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे' इति हर्पविषादादिना 'विहन्यात्' लङ्घयेत् । किमित्येवमुपदिश्यते ?, इत्याह-'पापदृष्टिः' दुर्बुद्धिः 'विहन्यते” इति प्राकृतत्वात् विहन्ति - इति सूत्रार्थः ॥ २२ ॥ किं पुनः कुर्यात् ? इत्याह पइरिक्कमुवस्सयं लद्धं, कल्लाणं अदुव पावगं । किमेगरायं करिस्सइ, एवं तत्थऽहियासए ॥२३॥ व्याख्या-“पइरिक" ति ख्यादिविरहितं 'उपाश्रयं' वसतिं लब्ध्वा 'कल्याणं' शोभनं “अदुव" त्ति अथवा 'पापकं' अशोभनं 'किं' न किंचित्सुखं दुःखं वा इति गम्यते, 'एकरात्रं' एकां रात्रि 'करिष्यति' विधास्यति कल्याणः पापको वोपाश्रय ko इति प्रक्रमः । कोऽभिप्रायः ?-केचित्सुकृतिनो मणिमयस्तम्भासु सौवर्णादिभित्तिषु विचित्रचित्रासु, तदन्ये तु जीर्णतृणपर्णा-13 | दिमयीषु कोलोंदुरादिधूलीकलितासु यावज्जीव वसतिषु वसन्ति, मम तु अद्यैव इयमीहशी श्वोऽन्या भविष्यति, किमत्र ॥३३॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy