SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ *CXCXCXCX* हर्षेण विषादेन वा ?, मया हि समभावार्थमेव व्रतमादृतम् । ' एवं ' अमुना प्रकारेण 'तत्र' कल्याणे पापके वा उपाश्रये 'अध्यासीत' सुखं दुःखं वा सहेत । जिनकल्पिकापेक्षं चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ २३ ॥ उदाहरणम् - कोसंबीए नयरीए जन्नदत्तो नाम धिज्जाइओ । तस्स दो पुत्ता, सोमदत्तो सोमदेवो य । ते दो विनिन्निकामभोगा पवइया सोमभूइअणगारस्स अंतिए । बहुस्सुया जाया । ते अन्नया सन्नायपल्लिमागया । तेसिं च पियरो उज्जेणिं गएल्लया । तहिं च विसए धिज्जाइणीओ वियर्डमावियंति। ताहिं तेसिं वियडं अन्नेण दद्वेणं मेलेऊण दिन्नं । के वि भांति - विडं चैव अयाणताण दिन्नं । तेहिं तं विसेसमयाणंतेहिं पीयं । पच्छा वियडत्ता जाया ते चिंतिंतिअम्हेहिं अजुत्तं कथं, पमाओ एस, वरं भत्तं पच्चक्खायं ति । ते एगाए नदीए तीरे कट्ठाणमुवरि पाओवगया । तत्थ अकाले वरिसं जायं, नइपूरो आगओ । हरिया बुज्झमाणा य उदगेण समुहं नीया । ते य लहरीपेलणं पूराऽवरिय कट्ठादभिघायं दुट्ठजलयरगसणं सम्मं सहति । अहाउयं पालियं । सेज्जापरीसहो अहियासिओ समविसमाहिं सेज्जाहिं । एवमहियासियो त्ति ॥ शय्यास्थितस्य कदाचित्तथाविधशय्यातरोऽन्यो वा कश्चिदाक्रोशेद् अतस्तत्परीषमाह - अक्कोसेज्ज परो भिक्खुं, ण तेसिं पइ संजले । सरिसो होइ बालाणं, तम्हा भिक्खू न संजले ॥२४॥ व्याख्या- 'आक्रोशेत्' तिरस्कुर्यात् 'परः' अन्यो भिक्षु यथा 'धिग् मुण्ड !, किमिह त्वमागतोऽसीति ?' न "तेसिं" ति सुपो वचनस्य च व्यत्ययात् तस्मै प्रति 'संज्वलेत्' निर्यातनार्थं आक्रोशदानादिभिर्दीध्येत, भावयेच्च – आक्रुष्टेन मतिमता, तत्त्वार्थाssलोचने मतिः कार्या । यदि सत्यं कः कोपः ?, स्यादनृतं किं नु कोपेन ? ॥ १ ॥ किमित्येवमुपदिश्यते ? इत्याह'सदृशो भवति' तुल्यो जायते संज्वलन् 'बालानां' अज्ञानानाम्, तथाविधक्षपकवत् — यथा कश्चित् क्षपको देवतया १ मदिरामा पिबन्ति । Poxoxoxox
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy