SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ EXOXOXOXOXOXOXOXOXOXXX सुसाणे सुन्नगारे वा, रुक्खमूले व एगओ। अकुक्कुओ निसीएज्जा, ण य वित्तासए परं ॥२०॥ व्याख्या-'स्मशाने' पितृवने 'शून्यागारे वा' शून्यगृहे वा 'वृक्षमूले वा' वृक्षाधोभूभागे 'एककः' उक्तरूपः 'अकुकुचः' अशिष्टचेष्टारहितो निषीदेत् 'नच' नैव वित्रासयेत् 'परं' अन्यम् । किमुक्तं भवति?-पंडिम पडिवजिया मसाणे, नो भायए भयभेरवाई दिस्स। विविहगुणतवोरए य निच्चं, न सरीरं चाऽभिकंखए स भिक्खू ॥ १॥” इत्यागममनुसरन् स्मशानादौ एककोऽप्यनेकभयानकोपलम्भेऽपि न स्वयं बिभीयात् । न च विकृतस्वरमुखविकारादिभिरन्येषां भयमुत्पादयेदिति सूत्रार्थः ॥ २० ॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यम् ? इत्याह तत्थ से चिट्ठमाणस्स, उवसग्गाभिधारए । संकाभीओ ण गच्छेज्जा, उद्वेत्ता अन्नमासणं ॥२१॥ व्याख्या-तत्र' स्मशानादौ 'से' तस्य तिष्ठतः 'उपसर्गाः' दिव्याद्याः सोपस्कारत्वात् सूत्राणां संभवेयुः तान् 'अभिधारयेत्' किं ममैतेऽविचलचेतसः करिष्यन्ति ? इति चिंतयेत् । 'शङ्काभीतः' तत्कृतापकारशङ्कातस्त्रस्तः 'न गच्छेत्। न यायात् 'उत्थाय' तत्स्थानमपहाय 'अन्यत्' परं 'आसनं' स्थानमिति सूत्रार्थः ॥ २१ ॥ उदाहरणमाह-हुत्थिणाउरे कुरुदत्तसुओ नाम इन्भपुत्तो । तहारूवाणं थेराणं अंतिए पवइओ। बहुस्सुओ समणो कयाइ एगल्लविहारपडिमं पडिवन्नो । सो साएयस्स नयरस्स अदूरसामंते चरिमा ओगाढा पोरिसी, तत्थेव पडिमं ठिओ चच्चरे । तत्थ य एगाओ गामाओ गावीओ हरियाओ तेण ओगासेण नीयाओ। जाव मग्गमाणा कुढिया आगया । दिट्ठो साहू । तत्थ दुवे पंथा। ते न जाणंति-कयरेण मग्गेण नीयाओ?। ते साहुं पुच्छंति । सो भयवं न "प्रतिमा प्रतिपद्य स्मशाने, न बिभीयात् भयभैरवाणि दृष्ट्वा । विविधगुणतपोरतश्च नित्यं, न शरीरं चाभिकाङ्गुते स.भिक्षुः ॥१॥" | २ हृतगवेषकाः।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy