SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ ३२ ॥ XCXXXOXOXOXOX CXCXCXCX O तणओ नाओ संकिलिट्ठो । संकिले सरक्खणट्टा पविट्ठो ईसरसेट्ठिकुले । रेवईया - गहिओ तत्थ दारओ । छम्मासा रोवंतस्स अईया | आयरिएहिं चप्पुडिया कया 'मा रोब' त्ति । तेसिं तं वयणं सोऊण नट्ठा वाणमंतरी । ठिओ रोवंतो । तेहिं परीषहातुट्ठेहिं पडिलाभिया परमन्नमोयगाईहिं । तं दाडं विसज्जिओ । सो 'चिरस्स दावियं ममेगं कुलं, अप्पणा विसिट्ठतरेसु जाहि' त्ति चिंतंतो गओ उबस्सयं । आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिट्ठा। आवस्सए 'आलोएहि' भणिओ । तुन्भेहिं चैव समं हिंडिओ, किमालोएमि ? । धाईपिंडो तुमे भुत्तो । भणइ – 'अइसुहुमाई पि परच्छिड्डाइं पेच्छसि' त्ति पउट्ठो । भणियं च तेण - अहो ! अवितहमेयं - "एकं पि नत्थि लोयस्स लोयणं जेण नियइ नियदोसे । परदोसपेच्छणे पुण, लोयणलक्खाई जायंति ||२||” नियकुडीरगं गओ । 'एस गुरुं हीलइ' त्ति रुट्ठाए देवयाए सिक्खावणनिमित्तं अडूरत्ते वासं अंधयारं च विउब्वियं । सकक्करो रेणू खरमारुयवसेण तस्सोवरिं निवडइ । भीओ आयरिए बाहरइ । तेहिं भणिओ - इओ एहिं । सो भणइन पेच्छामि अंध्यारो त्ति । तेहिं आमुसिऊण अंगुली दाइया । दीवयसिह व सा पज्जलिउमाढत्ता । 'दीवओ वि इमेसिं अस्थि' त्ति चिंततो देवयाए भणिओ - 'हा ! पावदुट्ठसेहा ! विणट्ठो सि तुमं अज्ज ममाहिंतो, दंसेमि गुरु पडणीयत्तणफलं' ति जंपंतीए तज्जिओ निठुरं देवयाए । भयभीओ निवडिओ चलणेस आयरियाणं भुजो भुज्जो खामेति । मिच्छामि दुक्कडं करेइ । 'न पुणो काहं' ति सरणं ते चेव पडिवज्जइ । सूरीहिं 'मा भायसु' त्ति धीरविओ । उवसंता देवया । आयरिया नवविभागेहिं अप्पणो विहारं कहयंति । तहा — निम्मम निरहंकारा, उज्जुत्ता संजमे तवे चरणे । एगक्खेत्ते वि ठिया, खवंति पोराणयं कम्मं ॥ ३ ॥ एवमाइणा पन्नविंति । ततश्च यथा महात्मभिरमीभिः संगमस्थविरैः चर्यापरीषहः सोढस्तथाऽन्यैरपि सोढव्य इति ॥ यथा चायं ग्रामादिष्वप्रतिबद्धेनाऽतिसह्यते, एवं नैषेधिकीपरीषहोऽपि शरीरादिष्वप्रतिबद्धेनाधिसहनीय इति तमाह - द्वितीयं ध्ययनम् ॥ ३२ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy