________________
XXXXOXOXOXOXOXOXOXONEY
वा' वणिग्निवासे 'राजधान्यां' वा प्रसिद्धायाम् । उभयत्र वाशब्दाऽनुवृत्तेर्मडम्बाद्युपलक्षणमेतदिति सूत्रार्थः ॥ १८॥ पुनः प्रस्तुतमेवाह___ असमाणो चरे भिक्खू, नेव कुजा परिग्गहं। असंसत्तो गिहत्थेहिं, अणिएओ परिवए ॥१९॥
व्याख्या-'असमानः' गृहिभिराश्रयामूञ्छितत्वेनाऽन्यतीर्थिकैश्चाऽनियतविहारादिना असदृशः 'चरेत्' विहरेत् 'भिक्षुः' यतिः, कथमेतत्स्याद् ? इत्याह-नैव कुर्यात् 'परिग्रह' प्रामादिषु ममत्वबुद्ध्यात्मकम् । आह च-"गामे कुले वा नगरे व देसे ममत्तभावं न कहिंचि कुज्जा !" इदमपि कथं स्याद् ? इत्याह-'असंसक्तः' असम्बद्धः 'गृहस्थैः' गृहिभिः 'अनिकेतः' गृहरहितः 'परिव्रजेत्' सर्वतो विहरेद्, गृहिसम्बन्धादेरेव ममत्वं स्यादिति भाव इति सूत्रार्थः ॥ १९॥
दृष्टान्तमाह-कोल्लइरे नगरे वत्थवा संगमथेरा बहुस्सुया उज्जुयविहारिणो आणाऽऽराहणुजया जहट्ठियउस्सग्गाववायनिउणा आयरिया । दुब्भिक्खे तेहिं संजया विसजिया सन्चे । अप्पणा वि तं नयरं नैवभागे काऊण विहरति । थंडिलाई परिवत्तंति भावओ अनिययविहारत्थं । भणियं च-"कालाइदोसओ पुण, न दवओ एस होइ नियमेण । भावेण होइ च्चिय, संथारगवच्चयाईहिं ॥१॥" नगरदेवया य तेसिं गुणेहिं आवजिया। अन्नया तेसिं सीसो दत्तो नाम आहिंडओ चिरेण उदंतवाहओ आगओ । भवियच्चयावसेण परिवाडीए ते तम्मि उवस्सए दिट्ठा । अओ 'नीयवासि' त्ति तेसिं उवस्सए न पविट्ठो, ठिओ अदूरासन्नवत्तिणि कुडीरए। वंदिया भत्तिबहुमाणवजं । पुच्छिओ तेहिं साहूण सुहविहाराइपउत्ती। कहिया अवन्नाए । भिक्खावेलाए उग्गाहिऊण पत्तयं लग्गो गुरूणं पिट्ठओ। ते य निस्संगा अडंति उच्चनीयकुलाई। कालदोसेण य अंतपंताई पावंति । सो संकिलिस्सइ-कुंढो सड्ढकुलाइं न दंसेइ । तेहिं उच्छुडंकियमुहत्तणओ खरदिट्ठि
, “प्रामे कुले वा नगरे वा देशे ममस्वभावं न कथञ्चित् कुर्यात् ॥” २ स्वयं क्षीणजङ्घाबलत्वात्। ३ मूर्खः ।