SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ द्वाविंशं रथनेमीयाख्यमध्ययनम् । राजीमतीरथनेमयोवर्णनम् । श्रीउत्तरा व्याख्या-कुर्चः-गूढकेशोन्मोचको वंशमयः फनकः-कङ्कतकः ताभ्यां प्रसाधिता ये तान् , व्यवसिता सती धर्म ध्ययनसूत्रे कर्तुमिति शेषः, शेषं स्पष्टम् ॥ ३० ॥ ततश्चश्रीनेमिच वासुदेवो य णं भणइ, लुत्तकेसं जिइंदियं । संसारसायरं घोरं, तर कण्णे! लहुं लहं॥३१॥ न्द्रीया _ व्याख्या स्पष्टम् । नवरम्-'लघु लघु' त्वरितं त्वरितं सम्भ्रमे द्विर्वचनम् ॥ ३१ ॥ तदुत्तरवक्तव्यतामाहसुखबोधा सा पवइया संती, पवावेसी तहिं बहुं । सयणं परियणं चेव, सीलवंता बहुस्सुया ॥ ३२॥ ख्या लघु गिरि रेवतयं जंती, वासेणोल्ला उ अंतरा। वासंते अंधयारम्मि, अंतो लयणस्स साठिया॥३३॥ वृतिः । चीवराई विसारंती, जहाजाय त्ति पासिया। रहनेमी भग्गचित्तो, पच्छा दिट्ठोय तीइ वि॥ ३४॥ ॥२८३॥ | भीया य सा तहिं दटुं, एगंते संजयं तयं । बाहाहिं काउं संगोफ, वेवमाणी निसीयई ॥ ३५ ॥ ___व्याख्या-सुगमम् । नवरम् -"पवावेसि" त्ति प्राविव्रजत्' प्रव्रजितवती ॥ "वासंते" त्ति वर्षति जलद इति गम्यते, 'अन्धकारें' अपगतप्रकाशे, कस्मिन् ? 'अन्तः' मध्ये 'लयनस्य' गुहायाः॥ तत्र च 'यथाजाता' जन्मावस्थोपमा 'इति' इत्येवंरूपां "पासिय" त्ति दृष्ट्वा रथनेमिर्भग्नचित्तः समजनीति गम्यते, पश्चाद् दृष्टश्च तया, 'अपिः' पुनरर्थः। प्रथमप्रविष्टैर्हि नाऽन्धकारे किञ्चिद् दृश्यते, अन्यथा हि वर्षणसम्भ्रमादन्यान्यगुहासु गतासु शेषसाध्वीषु एकाकिनी प्रविशेदपि न तत्रेयमिति Xभावः ।। "बाहाहि" ति बाहुभ्यां कृत्वा 'सङ्गोफं' पङ्कटीवन्धनरूपमिति सूत्रचतुष्टयार्थः॥३२-३३-३४-३५।। अत्रान्तरे अह सो वि रायपुत्तो. समुद्दविजयंगओ । भीयं पवेइयं दहूं, इमं वक्कमुदाहरे ॥३६॥ रहनेमी अहं भद्दे !, सुरूवे ! चारुभासिणि! । ममं भयाहि सुतणू!, न ते पीला भविस्सई ॥३७॥ | एहि ता भुंजिमो भोए, माणुस्संखु सुदल्लहं । भुत्तभोगी पुणो पच्छा, जिणमग्गं चरिस्सिमो॥३८॥ XXXXXXXXXXXXX XOXOXOXOXCX6Y ॥२८३॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy