SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ निदेव तावदानुन विगतप्रकाश विद्या । तसिता य नम् । श्रीउत्तरा-17 एवमन्येऽपि न वित्तेन त्राणमिहेव तावदानुवन्ति, आस्तामन्यजन्मनि । तन्मूर्छावतः पुनस्तस्याऽधिकतरं दोषमाह-x चतुर्थ ध्ययनसूत्रे "दीवे"त्ति वृत्तार्धम् । प्राकृतत्वात् 'प्रणष्टदीप इव' विगतप्रकाशदीप इव इति दृष्टान्तः । अत्र सम्प्रदायः असंस्कृताश्रीनैमिच all जहा केई धाउवाइया सदीवगा अगिंग इंधणं च गहाय बिलमणुपविट्ठा । तेसिं पमाएण दीवो अग्गी वि विज्झाओ। ख्यमध्ययन्द्रीयपत्तिःX तओ विज्झायदीवग्गिया गुहातममोहिया इओ तओ सबओ परिभमंति । परिभमंता य अपडियारमहाविसेहि सप्पेहिं डका, दुरुत्तरे अहेठाणे पडिया, तत्थेव निहणमुवगया । ॥८३॥ एवं अनन्तः-अपर्यवसितः तद्भव एव प्रायस्तस्याऽनपगमात् मोहः-अज्ञानमोहनीयरूपोऽस्य इति अनन्तमोहः, किम् ? प्रमादवइत्याह-निश्चित आयः-लाभः, न्यायः-मुक्तिरित्यर्थः, स प्रयोजनमस्य इति नैयायिकः तं सम्यग्दर्शनादिकं मुक्तिमार्ग-IA अन्तस्य धमिति गम्यते, "दटुं" ति अन्तर्भूतापिशब्दार्थत्वात् 'दृष्ट्वाऽपि' उपलभ्यापि "अट्ठमेव" त्ति प्राकृतत्वाद् अद्रष्टैव भवतीति। नादिकं न इदमाकूतम्-यथैव गुहान्तर्गतः प्रमादात् प्रणष्टदीपः प्रथममुपलब्धवस्तुतत्त्वोऽपि दीपाभावेन तदद्रष्टैव जायते, तथा त्राणाय। अयमपि जन्तुः कथश्चित् कर्मक्षयोपशमादेः मुक्तिमार्ग भावप्रकाशदीपात् श्रुतज्ञानात्मकाद् दृष्ट्वाऽपि वित्तादिव्यासक्तितः तदावरणोदयाद् अद्रष्टैव भवति, मोहादिहेतुत्वाद् वित्तादीनाम् । यदुक्तम्-"मोहाययणं मयका-मवद्धणों जणियचित्त|संतावो। आरम्भकलहहेऊ, दुक्खाण परिग्गहो मूलं ॥१॥" तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति, किंतु कथश्चित् त्राणहेतुं सम्यग्दर्शनादिकमवाप्तमुपहन्तीति सूत्रार्थः ॥५॥ एवं धनादिकं न त्राणाय इत्युपदर्य यत्कृत्यं तदाहसुत्तेसु आवी पडिबुद्धजीवी, ण वीससे पंडिय आसुपन्ने । ॥८३॥ घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खी व चरऽप्पमत्तो ॥६॥ १ मोहायतनं मदकामवर्द्धनो जनितचित्तसन्तापः । आरम्भकलहहेतुःखाना परिग्रहो मूलम् ॥१॥" XOXOXOXOXOXOXOXEX XOXOXOXOXOXOXOXOXXXद्ध
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy