SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ यथा चायं वणिक् स्वजनस्वतत्त्वमालोचयन् प्रव्रज्यां प्रत्याद्रितः तथान्यैरपि विवेकिभिर्यतितव्यम् । तथा च वाचकः"रोगाघ्रातो दुःखा-ऽदितस्तथा स्वजनपरिवृतोऽतीव । कणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोऽसौ॥१॥ माता भ्राता भगिनी, भार्या पुत्रास्तथा च मित्राणि । न प्रन्ति ते यदि रुजं, स्वजनबलं किं वृथा वहसि ॥२॥ रोगहरणेऽप्यशक्ताः, प्रत्युत धर्मस्य ते तु विघ्नकराः । मरणाच्च न रक्षन्ति, स्वजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात् स्वजनस्यार्थे, यदिहाकार्य करोषि निर्लज्ज ! । भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ॥ ४ ॥ तस्मात् स्वजनस्योपरि, सङ्ग परिहाय निवृतो भूत्वा । धर्म कुरुष्व यत्ना-द्यत् परलोकस्य पथ्यदनम् ॥ ५॥” इति सूत्रार्थः ॥ ४ ॥ इत्थं तावत् स्वकृतकर्मभ्यः वजनान्न मुक्तिः इत्युक्तम् । अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्याद् अत आह वित्तेण ताणं न लभे पमत्तो, इमम्मि लोए अदुवा परत्था। दीवप्पणढे व अणंतमोहे, णेयाउयं दमदट्ठमेव ॥५॥ व्याख्या-वित्तेन' द्रविणेन 'त्राणं' स्वकृतकर्मणो रक्षणं, 'न लभते न प्राप्नोति । कीदृक् ? 'प्रमत्तः' मद्यादिप्रमादवशंगतः । क ? इत्याह-"इमम्मि" त्ति अस्मिन् अनुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि “अदुवे"ति अथवा 'परत्रे ति परभवे । कथं पुनरिहापि जन्मनि न त्राणाय ?, अत्रोच्यते वृद्धसम्प्रदायः___ एगो किल राया इंदमहाईण कम्हि ऊसवे अंतेउरे निग्गच्छंते घोसणं घोसावेइ-जहा सो पुरिसा जयराओka निग्गच्छंतु । तत्थ पुरोहियपुत्तो रायवल्लहो वेसाघरमणुपविट्ठो घोसिए वि न निग्गओ। सो रायपुरिसेहिं गहिओ। तेण वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइओ । दप्पायमाणो विवयंतो रायसगासमुवणीओ। राइणा वि वज्झो आणत्तो । पच्छा पुरोहिओ उवढिओ भणइ-सबस्सं पि य देमि, मा मारिजउ । तो वि न मुक्को । सूलाए भिन्नो ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy