________________
श्रीउत्तराध्ययनसूत्रे
श्रीनैमिचन्द्रीयवृत्तिः
॥ ८२ ॥
चतुर्थ
।
वि रूवगाण दिन्नो' ति सा पोट्टलयं बंधेउं गया । पच्छा सो वाणियगो चिंतेइ – एस रूवगो मुद्दा लद्धो, तओ अहं एयं उवभुंजामि । तेण तस्स रूवगस्स समियं घयं गुलो य किणिउं घरे विसज्जियं । भज्जा संलत्ता - घयपुन्ने करेज्जासि त्ति । असंस्कृताताए कया घयपुन्ना । एत्थंतरे ऊसुगो जामाउगो से सवयंसगो आगओ । सो ते य घयपूरे भुंजिउं गओ । वाणियगो पहाओ भोयणत्थमुबगओ । ताए साभावियं भत्तं परिवेसियं । तेण भन्नइ - किं न कया घयपूरया ? । ताए भन्नइ – कया, परं जामाउगेण सवयंसेण खइया । सो चिंतेइ — पेच्छ, जारिसं कयं मया, सा वराई आभीरी वंचेउं परनिमित्तं अप्पा अपुनेण संजोइओ । सो य सचिंतो सरीरचिंताए निग्गओ । गिम्हो य तया वट्टइ । सो य मज्झण्हवेलाए कयसरीर चिंतो | एगस्स रुक्खस्स हेट्ठा वीसमइ । साहू य तेणोगासेण भिक्खनिमित्तं जाइ । तेण सो भन्नइ — भयवं ! एत्थ रुक्खच्छायाए वीसमह मया समाणं ति । साहुणा भणियं —तुरियं मए निययकज्जेण गंतव्वं । वणिएण भणियं किं भयवं ! को त्मनैव वि परकज्जेणावि गच्छइ ? । साहुणा भणियं - जहा तुमं चिय भज्जाइनिमित्तं किलिस्ससि । स मर्मणीव स्पृष्टः तेणेव भोक्तव्यम्, एक्कवयणेण संबुद्धो भणइ — भयवं ! तुम्भे कत्थ अच्छह ? । तेण भन्नइ – उज्जाणे । तओ तं साहुं कयपज्जत्तियं नाऊण अत्राभीरीतस्स सगास गओ । धम्मं सोउं भणइ — पवयामि जाव सयणं आपुच्छामि । गओ निययं घरं । बंधवे भज्जं च भणइ - जहा आवणे ववहरंतस्स तुच्छो लाभगो ता दिसावाणिज्जं करेमि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ य विदत्तं न किंचि गिण्हइ, बीओ न किंचि भंडमुलं देइ पुत्रविदत्तं च लुपेइ, तं कयरेण सत्थेण सह वच्चामि ? | सणेण भणियं - पढमएण सह वञ्चसु । तेहिं सो समणुन्नाओ बंधुसंगओ गओ उज्जाणं । तेहिं भन्नइ - कयरो सत्थवाहो ? । तेण भन्नइ — नणु परलोगसत्थवाहो एस साहू असोगच्छायाए उबविट्ठो नियएणं भंडेणं ववहरावेर, एएण सह निवाणपट्टणं जामि त्ति । एवं सो पाइओ ||
XoXoxoxoxoxoxox
ख्यमध्यय
नम् ।
परार्थकृतं कर्म आ
वञ्चकवणि
दृष्टान्तः ।
॥ ८२ ॥