SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ पञ्चदर्श सभिक्षु नामकमध्ययनम्। भिक्षोर्गुणवक्तव्यता। ण याचमानो निराकृतः निगृ हस्थादिभ्यः “अदए" ति प्रद्वेषं याति स मिवरिति श्रीउत्तरा-|| व्याख्या-गृहिणो ये प्रव्रजितेन दृष्टाः 'अप्रव्रजितेन वा गृहस्थावस्थेन सह 'संस्तुताः' परिचिता भवेयुः, "तसिं" ति | ध्ययनसूत्रेका तैः सह 'ऐहलौकिकफलार्थ' वस्त्रादिलाभनिमित्तं यः 'संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रार्थः॥१०॥ तथाश्रीनेमिच सयणासणपाणभोयणं, विविहं खाइम-साइमं परेसिं। न्द्रीया अदए पडिसेहिए नियंठे, जे तत्थ ण पउस्सई स भिक्खू ॥११॥ सुखबोधा व्याख्या-शयनासनपानभोजनं विविधं खादिमस्वादिमं "परेसिं" ति परेभ्यः' गृहस्थादिभ्यः "अदए” त्ति | ख्या लघु अदद्यः 'प्रतिषिद्धः' कचित् कारणान्तरेण याचमानो निराकृतः 'निम्रन्थः' ग्रन्थरहितो यः 'तत्र' अदाने 'न प्रदुष्यति' वृत्तिः । न प्रद्वेषं याति स भिक्षुरिति सूत्रार्थः ॥ ११ ॥ तथा॥२१७॥ जं किंचि आहारपाणं विविहं, खाइम-साइमं परेसिं लई । जो तं तिविहेण णाणुकंपे, मणवयकायसुसंवुडे जे स भिक्खू ॥१२॥ व्याख्या-'यत् किश्चिद्' अल्पमपि आहारपानं विविधं खादिमस्वादिमं च, चस्य गम्यमानत्वात् परेभ्यो लब्ध्वा | यः "तं” ति सुब्व्यत्ययात् तेनाहारादिना 'त्रिविधेन' मनोवाकायलक्षणेन प्रकाररूपेण 'न अनुकम्पते' बालग्लानादीन् | नापकुरुतन समिक्षारात शषः। यस्तु सुसंवृतमनोवाकायः सन् बालग्लानादीननुकम्पत इति गम्यते, उक्तश्च"साहवो तो वि जत्तण, निमतेज जहक्कम । जइ इत्थ केइ इच्छेज्जा, तेहिं सद्धिं तु भुंजए ॥१॥" स भिक्षुरिति सूत्रार्थः ॥ १२ ॥ किश्च "साधवस्ततोऽपि यवेन लिमुन्नयेयुर्यथाक्रमम् । यद्यत्र केऽपि इच्छेयुः तैः साधं तु भुजीरन् ।..." ॥२१७॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy