________________
पञ्चदर्श सभिक्षु
नामकमध्ययनम्। भिक्षोर्गुणवक्तव्यता।
ण याचमानो निराकृतः
निगृ हस्थादिभ्यः “अदए" ति
प्रद्वेषं याति स मिवरिति
श्रीउत्तरा-|| व्याख्या-गृहिणो ये प्रव्रजितेन दृष्टाः 'अप्रव्रजितेन वा गृहस्थावस्थेन सह 'संस्तुताः' परिचिता भवेयुः, "तसिं" ति | ध्ययनसूत्रेका तैः सह 'ऐहलौकिकफलार्थ' वस्त्रादिलाभनिमित्तं यः 'संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रार्थः॥१०॥ तथाश्रीनेमिच
सयणासणपाणभोयणं, विविहं खाइम-साइमं परेसिं। न्द्रीया
अदए पडिसेहिए नियंठे, जे तत्थ ण पउस्सई स भिक्खू ॥११॥ सुखबोधा
व्याख्या-शयनासनपानभोजनं विविधं खादिमस्वादिमं "परेसिं" ति परेभ्यः' गृहस्थादिभ्यः "अदए” त्ति | ख्या लघु
अदद्यः 'प्रतिषिद्धः' कचित् कारणान्तरेण याचमानो निराकृतः 'निम्रन्थः' ग्रन्थरहितो यः 'तत्र' अदाने 'न प्रदुष्यति' वृत्तिः ।
न प्रद्वेषं याति स भिक्षुरिति सूत्रार्थः ॥ ११ ॥ तथा॥२१७॥
जं किंचि आहारपाणं विविहं, खाइम-साइमं परेसिं लई ।
जो तं तिविहेण णाणुकंपे, मणवयकायसुसंवुडे जे स भिक्खू ॥१२॥ व्याख्या-'यत् किश्चिद्' अल्पमपि आहारपानं विविधं खादिमस्वादिमं च, चस्य गम्यमानत्वात् परेभ्यो लब्ध्वा | यः "तं” ति सुब्व्यत्ययात् तेनाहारादिना 'त्रिविधेन' मनोवाकायलक्षणेन प्रकाररूपेण 'न अनुकम्पते' बालग्लानादीन् | नापकुरुतन समिक्षारात शषः। यस्तु सुसंवृतमनोवाकायः सन् बालग्लानादीननुकम्पत इति गम्यते, उक्तश्च"साहवो तो वि जत्तण, निमतेज जहक्कम । जइ इत्थ केइ इच्छेज्जा, तेहिं सद्धिं तु भुंजए ॥१॥" स भिक्षुरिति सूत्रार्थः ॥ १२ ॥ किश्च
"साधवस्ततोऽपि यवेन लिमुन्नयेयुर्यथाक्रमम् । यद्यत्र केऽपि इच्छेयुः तैः साधं तु भुजीरन् ।..."
॥२१७॥