SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ घृतम् । नवमन्नमतीसारी, नेत्ररोगी च मैथुनम् ॥१॥” इत्यादि। वमनम्-उद्गिरणम् , विरेचनं-कोष्ठशुद्धिरूपम् , धूम-मन:- a मिझोर्गुणशिलादिसम्बन्धि, "नेत्तं" ति नेत्रशब्देन नेत्रसंस्कारकमिह समीराञ्जनादि गृह्यते, स्नानम्-अपत्यार्थ मौषधिसंस्कृत-> वक्तव्यता। जलाभिषेचनम्, वमनादीनां च समाहारद्वन्द्वः । “आउरे सरण" ति सुब्ब्यत्ययाद् 'आतुरस्य' रोगपीडितस्य 'स्मरण' 'हा तात! हा मातः! इत्यादिरूपम् , 'चिकित्सितं च' आत्मनो रोगप्रतीकाररूपम् , 'तद्' इति यदनन्तरमुक्तं वमनादि "परिन्नाय" त्ति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत्' संयममार्गे परिगच्छेद् यः स भिक्षुरिति सूत्रार्थः ॥ ८॥ अपरं च खत्तिय-गण-उग्ग-रायपुत्ता, माहण भोइय विविहा य सिप्पिणो।। नो तेसिं वयह सिलोगपूर्य, तं परिन्नाय परिबए स भिक्खू ॥९॥ व्याख्या-क्षत्रियाः-राजानः गणाः-मल्लादिसमूहाः उग्राः-आरक्षिकादयः राजपुत्राः-नृपसुता एतेषां द्वन्द्वः । |'माहनाः' ब्राह्मणाः 'भोगिकाः' विशिष्टनेपथ्यादिभोगवन्तोऽमात्यादयः, उभयत्र सुपो लुक । विविधाश्च 'शिल्पिना' स्थपत्यादयः इति शेषः । 'नो' नैव तेषां 'वदति' भाषते श्लोकपूजे, यथा-शोभना एते, पूजयत चैतानिति, उभयत्र पापानुमत्यादिदोषसम्भवात् । किन्तु 'तत्' श्लोकपूजादिकं द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रजेदू यः स भिक्षुरिति सूत्रार्थः ॥ ९ ॥ अन्यच्च गिहिणो जे पचइएण दिहा, अप्पवइएण व संथुया हवेजा। तेसिं इहलोइयफलहा, जो संथवं न करेइ स भिक्खू ॥१०॥ उ०अ०-३७॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy