________________
दारं, महिला जोणी अणत्थाणं ।। २॥" प्रत्याख्यानपरिज्ञया च प्रत्याख्याताः । 'सुकृतं' सुष्वनुष्ठितं "तस्स" त्ति विभक्तिव्यत्ययात् तेन' 'श्रामण्यं' व्रतम् तदर्थमेव हि प्रायः सावधप्रवृत्तिरिति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयम् ? इत्याह
एवमादाय मेहावी, पंकभूयाउ इथिओ।नो ताहिं विणिहन्नेजा, चरेजऽत्तगवेसए ॥१७॥ व्याख्या-'एवं' अनन्तरं वक्ष्यमाणं 'आदाय' बुद्ध्या गृहीत्वा मेधावी, तदेवाह-पङ्कः-कर्दमस्तद्भूता एव मुक्तिपथप्रवृत्तानां विबन्धकत्वेन मालिन्यहेतुत्वेन च तदुपमा एव । 'तुः' अवधारणे । 'नो' नैव 'ताभिः' स्त्रीभिः 'विहन्यात्' संयमजीवितोपघातेनातिपातयेत् आत्मानमिति गम्यते। कृत्यमाह-'चरेत्' धर्मानुष्ठान सेवेत 'आत्मगवेषकः' | कथं मयाऽऽत्मा संसारान्निस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः ॥ १७ ॥
उदाहरणमाह-पुधिं खिइप्पइट्ठियं नगरमासी । तस्स वत्थुम्मि खीणे चणगपुरं निविडं । तओ उसभपुरं । तओ कुसग्गपुरं । तओ रायगिहं । तओ चंपा । तओ पाडलिपुत्तं । तत्थऽत्थि नंदवंसे नवमो नंद
राया। तस्सऽस्थि कप्पगवंससंभूओ उप्पत्तियाइचउबिहबुद्धिसमिद्धो सगडालो मंती। तस्स दुवे पुत्ता थूलभद्दो | सिरीउ त्ति । इओ य वररुई नाम भट्टपुत्तो । सो अणुदिवसं थुणइ रायाणं अउवेहिं अलुत्तरसयपमाणेहिं चाडुयसिलोगेहिं । तूसए राया । पलोएइ सगडालमुहं । न य सो पसंसए । तओ न देइ किं पि राया । तओ वररुइणा अवगयपरमत्थेणं सगडालभजा ओलग्गिया, जाव भणियं-तुमं सगडालं भणसु जेण पसंसइ मम पढियं । इयरीए वि दक्खिन्नपवनाए भणिओ सगडालो । तेण वि 'अजुत्तमेयं' ति तहा वि उवरोहमावन्नेण |पडिवन्नं, भणियं च-सुभासियं ति । दिन्ना य करच्छोडिया । ताहे दिन्नं रन्ना दीणाराणमसयं । पच्छा दिणं दिणं