________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीयवृत्तिः
॥ २७ ॥
XXX CXCXX
हेट्ठाहुत्तो पडइ । सो भइ – अहो ! वाणमंतरो अहन्नो अपुन्नो य, जो उवरिहुत्तो कओ अचिओ य हेट्ठाहुत्तो पडइ । | देवेण भन्नइ — तुमं पि अन्नो जो उवरित्तो ठविओ अञ्चणिज् य ठाणे पुणो पुणो उप्पवयसि । तेण भन्नइ — को सि तुमं ? । तेण य मूयगरूवं दंसियं, पुत्रभवो से कहिओ । सो भणइ — को पच्चओ जहा हूं देवो आसि ? । पच्छा सो देवो तं गहाय गओ वेयडूपवयं सिद्धाययणकूडं च । तत्थ तेण पुवं चैव संगारो कएलओ, जहा - जइ हं न संबुज्झेज्जा तो एयं ममच्चयं कुंडलजुयलं नामंकियं सिद्धाययणपुक्खरिणीए दरिसिज्जासि । तेण से दंसियं । सो तं कुंडलं सनामंक पेच्छिऊण जाईसरो जाओ। संयमे य से रई जाया । पुवं अरई से आसि, पच्छा रई से जाया || उत्पन्नसंयमारतेश्च स्त्रीभिरुपनिमन्त्र्यमाणस्य तदभिलाषः प्रादुष्यादतस्तत्परीषह्माह
संगो एस मणूसाणं, जाओ लोगम्मि इत्थिओ । जस्स एया परिन्नाया सुकडं तस्स सामण्णं ॥ १६॥ व्याख्या—सङ्गः ‘एषः’ वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह — याः काञ्चन मानुष्याद्याः 'लोके' जगति 'स्त्रियः' नार्थ एताश्च हावभावादिभिरत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तम्, अन्यथा गीताद्यपि संगहेतुः । मनुष्यग्रहणं च तेषामेव मैथुनसंज्ञातिरेकात् । ततः किम् ? । इत्याह – 'यस्य' यतेः 'एताः ' स्त्रियः 'परिज्ञाताः ' ज्ञपरि| ज्ञया इह परत्र च महानर्थहेतुतया विदिताः । तथा चाऽऽगमः - "विभूसा इत्थिसंसग्गी, पणीयं रसभोयणं । नरस्सऽतगवेसिस, विसं तालउडं जहा ॥ १ ॥ तथा — महिला आलकुलहरं, महिला लोयम्मि दुच्चरियखेत्तं । महिला दुग्गइ
“१ विभूषा स्त्रीसंसर्गः प्रणीतं रसभोजनम् । नरस्याऽऽत्मगवेषिणो, विपं तालपुटं यथा ॥ १ ॥
२ महिला आलकुलगृहं, महिला लोके दुश्चरित्रक्षेत्रम् । महिला दुर्गतिद्वारं, महिला योनिरनर्थानाम् ॥ २ ॥”
OXOXOXOXOXOXO
द्वितीयं परीषहाध्ययनम् ।
॥ २७ ॥