________________
''
ज्जासि, जहा- तुज्झ पुत्तो भविस्सइ, जइ तं ममं देसि ता आणेमि अंबफलाणि त्ति, तओ ममं जायं संतं तहा करेजासि जहा धम्मे संबुज्झामि त्ति । तेण पडिवन्ने गओ देवो । अन्नया कइवयदिवसेसु चइऊण तीए गब्भे उबवन्नो । अकाले अंबदोहलो जाओ । सो मूगो अक्खरे लिहइ — जइ ममं गन्धं देसि ता आणेमि अंबाणि । ताए भण्णइ - दिण्णो । तेणाऽऽणीयाणि अंबफलाणि । अवणीओ दोहलो । कालेण दारगो जाओ । सो तं खुड्डगं होतं साहूणं पाएसु पाडेइ । सो धाहाओ करेइ, ण य वंदइ । पच्छा संतपरिततो मूयगो पवइओ । सामन्नं काऊण देवलोगं गओ । तेण ओही पउत्तो जाव णेण सो दिट्ठो । पच्छा अणेण तस्स जलोयरं कथं, जेण न सक्केइ उट्ठेउं । सवविज्जेहिं पञ्चक्खाओ । सो देवो सबररूवं काऊण घोसंतो घोसंतो हिंडइ - अहं विज्जो सघवाही उवसमेमि । सो भणइ – मज्झ पोट्टं सज्झवेह | तेण भन्नइ — तुज्झं असज्झो वाही, जइ परं तुमं ममं चेव ओलग्गसि तो ते सज्झवेमि । सो भइ – वच्चामि । तेण सज्झविओ । गओ तेण सद्धिं । तेण तस्स सत्यकोत्थलओ अल्लविओ । सो ताए देवमायाए अईवभारिओ, जाव पवइया एगम्मि पए से पढंति । विज्ज्ञेण भन्नइ – जइ पवयसि ता मुयामि । सो तेण भारेण अईवपरिताविज्जंतो चिंतेइवरं मे पछइउं । भणइ — पयामि । पचइओ । देवे गए नाइचिरस्त उप्पवइओ । तेण देवेण ओहिणा पेच्छिऊण सो चेव वाही कओ । सो तेणेव कमेण पुणो पचाविओ । एवमेकसि दो तिन्नि वाराउ पद्याविओ, तइयवाराए गच्छइ देवो य तेणेव समं, तणभारगं गहाय पलित्तं गामं पविसइ । तेण भन्नइ — किं तणभारएणं पलित्तं पविससि ? । तेण भन्नइकहं तुमं को हमाणमायालोभसंपलित्तं गिहवासं पविससि ? । तहा वि न संबुज्झइ । पच्छा दो वि गच्छंति । नवरं देवो अडवीए उपण संपट्टिओ । तेण भन्नइ – कहमेत्तो पंथं मोत्तूण अडविं पविससि ? । देवेण भन्नइ — कहं तुमं मोक्खपहं मोत्तूण संसाराडविं पविस्ससि ? । तहा वि न संबुज्झइ । पुणो वि एगम्मि देवकुले वाणमंतरो अश्चिओ अओि