________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ २६ ॥
एवं होउ, पवयंतु । पुच्छिया भणति – पवयामो । पुत्रं लोओ कओ, पच्छा मुक्का पवइया । सो रायपुत्तो निस्संकिओ | चैव धम्मं करेइ । पुरोहियपुत्तस्स पुण जाइमओ गुरुपओसो य-अम्हे मड्डाए पचाविया । एवं ते दोऽवि कालं काऊण देवलोगे उबवन्ना । इओ य कोसंबीए णयरीए तावसो नाम सेट्ठी । सो मरिऊण निययधरे सूयरो जाओ जाइस्सरो । सो य तस्स चेव दिवसे पुत्तेहिं मारिओ । पच्छा तहिं चैव घरे उरगो जाओ, तहिं पि जाईसरो जाओ । तत्थ वि अंतोघरे ' मा खाहि' त्ति मारिओ । पच्छा पुत्तस्स पुत्तो जाओ । तत्थ वि जाईसरणमावन्नो चिंतेइ — 'कहमहं अप्पणो सुन्हं अंब वाहरीहामि ? पुत्तं वा तायं ?' ति मूयत्तणं करेइ । अद्दन्नेहिं अम्मापिईहिं कया उवाया तहा वि न जंपइ । अन्नया चउनाणी | थेरा तत्थ समोसढा । आभोयंतेहिं णायं जहा - मूयगो संबुज्झिही । साहू भणिया — अमुगघरे गंतूण मूयगस्स पुरओ इमं पढह — 'तावस ! किमिणा मूयवएण पडिवज्ज जाणिउं धम्मं । मरिऊण सूयरोग, जाओ पुत्तस्स पुत्तोति ॥ १ ॥ तेहिं गंतुं पढियं । सो तं सोउं विम्हिओ 'कहमेए इमं जाणंति ?' पणमिऊण पुच्छिया- कहं तुब्भे जाणह ? । तेहिं भणियं - अम्हं गुरू जाणइ । सो कहिं ? । उज्जाणे । सो गओ, तत्थ वंदिया गुरू, निसुओ धम्मो, जाओ सावो । तस्स य' असोगदत्तो' त्ति पुवनामं पच्छा 'मूयगो' त्ति जायं । इओ य सो धिज्जाइयदेवो महाविदेहे तित्थयरं पुच्छइकिमहं सुलहबोहिओ ? दुलहबोहिओ ? ति । तओ सामिणा भणिओ — दुलहबोहिओ सि । पुणो पुच्छइ — कत्थाहं उव| वज्जिकामो ? । भगवया भन्नइ — कोसंबीए मूयस्स भाया भविस्ससि, सो य मूयओ पवइस्सइ । सो देवो भयवंतं वंदिऊण गओ मूयगस्स सगासं । तस्स बहुयं सो दबजायं दाऊण भणइ - अहं तुह माऊए उयरे उववज्जिस्सामि, तीसे य दोहलो अंबएहिं भविस्सइ, अमुगे य पवए अंबगो मए सयापुप्फफलो कओ, ता तुमं ताए पुरओ अक्खरे लिखि
1
'१ तापस! किमनेन मूकवतेन ! प्रतिपद्यस्व ज्ञात्वा धर्म्मम् । मृत्वा शूकर उरगो जातः पुत्रस्य पुत्र इति ॥ १ ॥'
द्वितीयं परीषहाध्ययनम् ।
॥ २६ ॥